________________
१४६
(७०७) ॥संवत् १५६५ वर्षे वैशाख (वदि) १२ बुधे श्रीश्रीवंशे व्य० अदा भा० आल्हणदे सु० श्रे० देत्ता भा० लीलू पु७ श्रे० कडूया सुश्रावकेण भार्या कर्मादे पुत्र रुडा युतेन स्वश्रेयसे श्री अंचलगच्छेश श्री भावसागरसूरीणामुपदेशेन श्री नेमिनाथबिंबं कारितं । प्रतिष्ठितं श्री संघेन । शमीग्रामे ।।
(७०८) ॥सं० १५६७ वर्षे वैशाख सु० १० बु० ऊकेशज्ञातीय गांधीगोत्रे सं० वस्ता भा० चंपाई पुत्रकेन सं० वीजा लाच्छी पु० अमीपाल श्रीवंत रत्नपाल खीमपाल युतेन भेयोर्थ श्री संभवनाथर्षिबं कारितं प्र० अं० गच्छे श्री भावसागरसूरि ।
(७०९ ) संवत् १६६७ वर्षे वैशाख वदि २. गुरौ श्री सुधर्मापट्टे भट्टारक जयकीतिसूरीणां उपदेशात् श्री बुरहानपुर वास्तव्य श्रीश्रीमालझातीय सो० काका सुत सो० नापा सुभार्या हरबाई सुत हमजी भा० अमरादे सुत सो० विमलनाथजी.........स्वपरिवार युतेन श्री सुमतिनाथविवं कारापितं श्री अंचलगच्छेश आचार्य श्री कल्याणसागरसूरि प्रतिष्टितं ॥
(७१०) ...संवत् १५६७ वर्षे वैशाख वदि १० गुरौ श्रीश्रीमालक्षातीय सा० श्री राजू भा० सिरीआदे देमाई सु० सा० शिवराज भा० पाही पुण्यार्थ श्री पदमप्रभस्वामिबिंबं कारितं श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेन प्रतिष्ठितं श्री संघेण ॥
(७११) ..। संवत् १५६७ वर्षे ज्येष्ट वदि १३ सोमे श्री ओएसवंशे । मिठडीयाशाखायां ॥ सो० माला भार्या वाल्ही पुत्र सा० अदाकेन भा० आल्हणदे पुत्र कुंभा वस्ता सहितेन स्वश्रेयसे श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेन श्री विमलनाथबिंवं कारितं प्रतिष्ठितं श्री संघेन ॥ श्री अहमदावाद ॥
(७१२) सं० १५६८ वर्षे माह सुदि ५ गुरौ उपकेशशातीय सा० जोद्दा भा० जमणादे पु० रामा परिवार युतेन वरजांग श्रेयोथै सुपार्श्वबिंब कारितं प्रतिष्ठितं अंचलगच्छे श्री गुणसुंदरसूरिभिः॥ (૭૦૭) અંજાર(કચ્છ)ના શ્રી શાંતિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (७०८) मीनेरना श्री यिंतामyि-Mनसयनी धातुभूतिने म. (७०८) Miss[Mद्रात]n Craयनी पाषा भूतिना ५, (૭૧) રામપુરા[વીરમગામના શ્રી આદિનાથ-જિનાલયની ધાતુતિને લેખ. (૭૧૧) આદરીઆણાઝીંઝુવાડા]ના શ્રી શાંતિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (७१२) तानपुर[Sorti] श्री धर्मनाथ-निनायनी धातुभूतिनम..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com