SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १४९ संवत् १५७२ वर्षे वैशाख सु०३ सोमे श्रीश्रीमालवंशे श्रे० मेघा सुत श्रे० देघरकेन पु० देवदत्त सहितेन भगिनी भली श्रेयार्थ श्री अंचलगच्छेश श्री भावसागरसूरीणामुपदेशेन श्री शितलनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन प्र० पत्तंने ॥ सं० १५७२ वर्षे वैशाख शुदि ८ सोमे उपकेश ज्ञा० महं० धरणा पु० जिणदत्त भा० धारु पु० वरसिंघ रता भा० रत्नादे पु० भीदा नेता देवाणंद......सहितेन महं० रताकेन स्वश्रेयसे श्री वासुपूज्यबिंबं कारितं प्र० श्री अंचलगच्छेश श्री भावसागरसूरिभिः। (७२७ ) ॥ संवत् १५७२ वर्षे वैशाख सुदि ८ सोमे श्रीश्रीवंशे घठलात्रशाखायां मं० हरपति भा० रत्नू पु० मं० सिंहा भा० रंगी पुत्र मं० लटकण भा० हीरी पुत्र मं० वना सुश्रावकेण स्वश्रेयोर्थ भ्रा० मंगल चांगा सहितेन श्री अंचलगच्छेश श्री भावसागरसूरीणामुपदेशेन श्री सुमतिनाथविंबं कारितं प्रतिष्ठितं श्री संघेन ॥ (७२८ ) ॥ संवत् १५७३ वर्षे फागुण शुदि २ रवौ श्रीश्रीवंशे सं० आसा भार्या रजाई अपर भा० मेधी पुत्र सं० कमलसि भा. वीराई पुत्र सं० श्रीकर्ण सुश्रावकेण भा० सिरीआदे पितृव्य सं० अचू भ्रातृव्य सं० दिनकर सहितेन स्वश्रेयसे श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेन श्री चंद्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं श्री संघेन । श्री पत्तने । श्रीः॥ संवत् १५७३ वर्षे फाल्गुण सुदि २ रवौ श्रीश्रीवंशे सं० महिराज भार्या नागिणि पुत्र सा० सोमा भा० नाथी पुत्र संगपालेन भा० क्षेमी भ्रातृ सं० धारणेण देवा सहितेन स्वश्रेयसे श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेन श्री कु थुनाथबिंब कारितं प्रतिष्ठितं श्री संघेन । पत्ने ॥ श्री ॥ (७३०) __संवत् १५७३ वर्षे फागुण सुदि २ रवी श्रीश्रीवंशे सं० आसा भार्या रजाई अपर भा० मेघी पु० सं० कमलसी भा० वीराई पुत्र सं० श्रीकर्ण सुश्रावकेण भा० सिरीआदे पितृव्य सं० अचु भ्रातृव्य सं० दिनकर सहितेन स्वश्रेयसे श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेन श्री चंद्रप्रभस्वामिबिंब कारितं प्रतिष्ठितं श्री संघेन । श्री पत्तने । श्री ॥ (૭૨૫) ખંભાતના ઘર-દેરાસરની ધાતુપ્રતિમાને લેખ. (૭૨૬) ભીન્નમાલના શ્રી શાંતિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૭૨૭) ગોઘાવી ગામના જિનાલયની ધાતુમૂર્તિને લેખ. (૭૨૮) કંબઈચાણસ્માના શ્રી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૭૨૯) શ્રી શત્રુંજયગિરિ ઉપરની ધાતુમૂર્તિને લેખ. (૭૩૦) ચાણસ્માના શ્રી શીતલનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy