________________
१५०
( ७३१ ) ॥ संवत् १५७७ वर्षे ज्येष्ठ शुदि ५ सेमे श्रीश्रीवंशे सा० महिराज भा० रुपी सु० सिंहदत्त सुश्रावकेण भा० सुहागदे सु० रत्नपाल अमीपाल जयवंत श्रीवंत पांचा सहितेन भा० सुहागदे श्रेयोथं श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेन श्री अजितनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ श्रीः ॥
( ७३२ ) सं० १५८७ व०......भा० अ......सु० थावर मंगल करण भा० कर्मादे सु० नाकर शवर जसा । बीमा श्रेयोर्थ श्री गुणनिधानसूरीणामुपदेशेन श्री आदिनाथ जि० वि० कारितं प्र० श्री सूरिभिः श्री मातरग्रामे ॥ श्री॥
(७३३) संवत् १५९१ वर्षे वै० वदि ६ शुक्रे श्री गंधारवास्तव्य प्राग्वाट ज्ञातीय सा० लखा भार्यया व्य० परबत पुत्र्या श्रा० झमकू नाम्न्या सुत धर्मसिंह अमीचंद प्रमुख कुटुंब युतया श्री अनंतनाचबिंबं श्री अंचलगच्छे श्री गुणनिधानसूरीणामुपदेशतः कारितं प्रतिष्ठितं । चिरं नंदतु॥
( ७३४) सं० १५९१ वर्षे पोष व० ११ गुरौ श्री पत्तने उसवाल लघुशाखायां दो० टारआ भा० लिंगी पु० सका भा० गुराई नाम्न्या स्वश्रेयोर्थ पुत्र बीरपाल अमीपाल यु० अंचलगच्छे श्री गुणनिधानसूरीणामुपदेशेन प्रतिष्ठितं श्री संघेन ।
( ७३५) संवत् १५९८ वर्षे कात्तिक शुदि १३ सोमे श्रीश्रीवंशे परीक्ष वरदे भार्या रुडी पुत्र वरबाई ससरपक्षे श्रीपाल भार्या लंगी सुत संग्राम भार्या वरबाई । रामदास भार्या अमरादे समस्त कुटुंब श्रेयार्थे । श्री अञ्चलगच्छे श्री गुणनिधानसूरीणामुपदेशेन श्री पार्श्वनाथबिंब कारापितं प्रतिष्ठितं श्री संघेन श्री पदमप्रभसूरिभिः॥
(७३६ ) ॥ संवत् १५९८ वर्षे वैशाख सुदि ५ गुरौ ॥ श्री अंचलगच्छे ॥ श्री पुण्यप्रभसूरिणां कतपितं ऊला चुथा पुण्यार्थ श्री शीतलनाथबिंब कारापितं ॥ प्रतिष्ठितं श्री संघेन ॥ (૭૩૧) બારેજાના શ્રી આદિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૭૩૨) વરલશિહેરના શ્રી વિમલનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (७33) भुगना श्री Aiतिनाथ-reय[पायधुनी] पातुभूतिना बेम. (७३४) श्री शत्रुयारि ५२नी धातुभूतिनो ५. (૭૩૫) વલભીપુરના શ્રી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૭૩૬) ગાળાગામના જિનાલયની ધાતુમૂતિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com