________________
१५१
( ७३७ ) सं० १६०० वर्षे पौष वदि ५ सेमे श्रीश्रीमाल ज्ञातीय। सा० सहिजा भा० सहजलदे सुत सा० वधा भा० मघाई सुत पति स्वश्रेयसे श्री शांतिनाथबिंबं कारितं प्रतिष्ठितं अंचलगच्छे श्री गुणनिधानसूरिः सा० धर्मसी भा० धर्मादे पु० मेघट्ट
(७३८ ) संवत् १६०० वर्षे ज्येष्ठ शुदि ३ शनौ श्रीमालक्षातीय लघुशाखायां सा० सहसकिरण भा० ललतादे पु० साह सकल भार्या चंद्र सुश्राविकया स्वश्रेयसे श्री अंचलगच्छे श्री गुणनिधानसूरीणामुपदेशेन श्री नेमनाथबिंब कारितं प्रति० श्री संघेन ॥
(७३९ ) सं० १६०१ व० ज्येष्ठ सु० ८ श्री अञ्चलगच्छे वा० वेलराज ग० शि० उपा० श्री पुण्यलब्धि शि० भानुलब्धि उपाध्यायै स्वपूजन श्री चिन्तामणि पार्श्वनाथः
(७४०) संवत् १६०३ वर्षे............
(७४१) ॥ संवत् १६१२ वर्षे फागुण सुदि २ तिथौ श्री उसवालवंशे गांधीगोत्रे सा० आढू पुत्र भीखणमल पु० सा० चौहथ अजितबिंबं कारापितं । सुविहितपक्षगच्छे भावसागरसूरि तत्पट्टे धर्ममूत्तिसूरि प्रतिष्ठितं......
(७४२) सं० १६१२ वर्षे फागुण सुदि २ तिथौ श्री ओसवालवंशे सा० आढत सा० रणमल्लेन सा० चउहथेन कारापितं श्री......गच्छे भ० श्री भावसागरसूरि त० श्री धर्ममूत्तिसूरिभिः प्रतिष्ठितं श्री अनन्तनाथ ।
(७४३ ) ॥संवत् १६२९ वर्षे माहा मासे शुक्ल पक्षे १३ तिथौ बुधवासरे श्री अंचलगच्छे श्रीधीमालीयशातीय । सो० जशा भार्या बा० जसमादे तयोः पुत्र सो० अभा भार्या पुत्रभ्यां राम लषाभ्यां युताभ्यां स्वपुण्यार्थ श्री ६ धर्मभूत्तिसूरीश्वराणामुपदेशेन श्री पार्वनाथस्यबिंबं कारितं प्रतिष्ठितं श्री संघेन श्रेयस्तु शुभं भवतु ॥ कल्याणं भूयात् (૭૩૭) રાજગઢ[મધ્યપ્રદેશના જિનાલયની ધાતુમૂર્તિના લેખ. (૭૩૮) મુંબઈના શ્રી ચિંતામણી-જિનાલય[પાયધુની]ની ધાતુમૂર્તિનો લેખ. (૭૩૯) બીકાનેરના શ્રી વાસુપૂજ્ય-જિનાલયની ધાતુમૂર્તિને લેખ. (७४०) सुरतना श्री सपना-नालयन पातुभूतिना ५. (૭૪૧) કેટાના શ્રી માણીકસાગરજીના મંદિરની ધાતુમૂર્તિને લેખ. (૭૪૨) જયપુરના શ્રી સુમતિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (७४3) शमसपुरना श्री शांतिनाथ-नियन पातुभूति au.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com