Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
१५३ ( ७४९ ) ...श्री अंचलगच्छे श्री धर्ममूर्तिसूरीणामुपदेशेन श्री श्रेयांसनाथविंबं प्रतिष्ठितं...
(७२० ) ...श्री धर्ममूर्तिसूरीणामुपदेशेन श्री सुमतिनाथबिंब...
(७५१ ) ...मुपदेशेन श्री पार्श्वनाथबिंबं प्रतिष्ठितं...
(७५२ ) ...श्री धर्ममूर्तिसूरीणामुपदेशेन श्री संभवनाथबिंब प्रतिष्टितं श्री...
(७५३) संवत् १६५८ अञ्चलगच्छे श्री धर्ममूर्तिसूरि उपदेशात्......सं० गोपाल भा० गंगादेकया धी सुपार्श्वबिंबं प्रतिष्टापितं . ॥
(७५४ ) संवत् १६...२ वर्षे वैशाख वदी......गुरौ अंचलगच्छे श्री धर्ममूर्तिसूरि......श्री कल्याणसागरसूरीणामु ..
(७५५) संवत् १६ . ...वर्षे वैशाख वदी २ गुरौ श्री अंचलगच्छे श्री धर्ममूर्तिसूरि सं०...... श्री कल्याणसागरसूरीणा...।
(७५६ ) संवत् १६६३ वर्षे वैशाख शुदि ११ सोमे आगरानगर वास्तव्य लोढागोत्रे......सं० कुंरपाल भा० कुरश्री पुत्र संघराज तद् भार्या सिंघश्री रा..... स सुकातदास (?) पुत्र पास......श्रेयसे चंद्रप्रभबिंबं कारितं श्री अंचलगच्छे श्री धर्ममूत्तिसूरीणां श्रीमदाचार्य कल्याणसागरसूरी...
(७५७ ) ॥ संवत् १६६३ वर्षे वैशाख शुदि ११ सोमे दिने आगरानगरवास्तव्य ...राजपाल भार्या .. सं. कुंरपाल .....पुत्र पौत्रेण श्री नमिनाथKि० का० अंचलगच्छे श्री धर्ममूर्तिसूरीणां आचा० श्री कल्याणसागरसूरीणामुपदेशेन... (૭૪૯) થી (૭૫) ઉનાના મુખ્ય જિનાલયની પાષાણ પ્રતિમાના લેખો. (૭૫૩) પાલિતાણાના શ્રી ગોડીજી-જિનાલયની ધાતુમૂર્તિને લેખ. (७५४) थी (७५५) सुरतना श्री सलवनाथ-निसयनी यातुभूतिना मो. (૭૫૬) થી (૭૫૭) આગરાના જિનાલયની પાષાણ પ્રતિમાના લેખો.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com