Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
२३२
॥सं० १५१९ वर्षे वैशाख वदि ११ शुक्रे श्रीश्रीमाल ज्ञा० व्या विरुआ भा० शाणी सुः व्य० भोजा भा० काल सु० गईयाकेन स्वकुटुंब युतेन पितृ-मातृ श्रेयसे श्री धर्मनाथबिंब पू. श्री पुण्यरत्नसूरीणामुप० कारितं प्रति० विधिना शेषपुरग्रां० ॥
(६२२ ) ॥संवत् १५२० वर्षे मार्ग० सुदि ९ शनौ श्रीश्रीवंशे मं० सोमसी भा० सुहागदे पु० मं० लांचा भा० रत्नादे पु० मं० महिराज सुश्रावकेण भा० राभू पु० सुंटा वाला सहितेन पित पुण्यार्थ ॥ श्री अंचलगच्छेश्वर श्री जयकेसरिसृरीणामुपदेशेन श्री शांतिनाथबिंबं कारितं प्रतिष्टितं श्री संघेन । जांबूनगरे ॥
(६२३) ॥ द॥ संवत् १५२० वर्षे वैशाख सुदि ३ सोमे श्रीश्रीमाल शातीय बेट वास्तव्य महं० भीमा सु० महं० राणा भार्या रत्नादे सुत ३ प्र०म० धर्मसी सुत मं० परवत लाला मं० लखमण सहितेन श्री अंचलगच्छाधीश्वर श्री जयकेसरीसूरिणामुपदेशेन श्री शीतलनाथबिंबं कारितं प्र० श्री संघेन ॥
(६२४ ) सं० १५२० वर्षे आषाढ शुदि ५ रवौ प्राग्वाट झा० श्रे० धीणा भा० जीवणि पुत्र श्रे० पचा भा० धारु पुत्र माणिक सहितेन श्री धर्मनाथबिंबं कारितं श्री अंचलगच्छे प्रतिष्ठिः श्री जयकेमरसूरिभिः॥
(६२५) संवत् १५२१ वर्षे फागुण वदि ६ शुक्रे श्रीमालीवंशे.........सल.........श्री आदिनाथबिबं कारितं प्रतिष्ठितं श्री संघेन श्री श्री अंचलगन्छे श्री जयकेशरसूरिः॥ श्रीः॥
सं० १५२१ वर्षे आषाढ सुदि १० गुरौ श्रीश्रीवंशे सं० धणपाल पु० सं० देवराज भा० मेलू १ रत्न २ पुत्र सं० धमाकेन भार्या करमी सहितेन स्वश्रेयसे श्री अंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन श्री शीतलनाथबिंब कारितं प्रतिष्ठितं श्री संघेन श्री पत्तननगरे॥ (૨૧) ખંભાતના શ્રી મનમોહન પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (१२२) पीपीना श्री नवनाथ-निसयनी धातुभूतिना म. (१२३) जीमा गामना जिनालयना धातुभूतिनो ५. (१२४) भुग श्री गोड-जिनालय[पायधुनी]नी धातुभूतिनो वेभ. (૬૨૫) વડોદરાના શ્રી ચન્દ્રપ્રભ-જિનાલયની ધાતુમૂર્તિને લેખ. (१२६) पटना योभुम-नालयनी यातुभूतिना बेम.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com