Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
१३७
॥संवत् १५३२ वर्षे वैशाख शुदि १० शुक्र श्रीश्रीवंशे श्रे० नरपति भार्या नीणादे सुत श्रे० भावड भार्या झबू श्राविकया स्वश्रेयोर्थं श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री मुनिसुव्रतस्वामिबिंब कारितं प्रतिष्टितं श्री संघेन
॥संवत् १५३३ वर्षे माघ सुदि ६ सोमे ॥ श्रीश्रीवंशे ॥श्रे० काला भा० कउतिगदे पुत्र श्रे० सालिग सुश्रावकेण भार्या लावू पुत्र कडूया सहितेन भ्रातृ साजण भार्या माई तयोः पुण्यार्थ श्री अंचलगच्छेश्वर श्री श्री जयकेसरिसूरीणामुपदेशेन श्री सुमतिनाथबिंबं का०प्र० संघेन जा.........ग्रामे
॥ संवत् १५३३ वर्षे वैशाख वदि ७ सोमे ॥ श्री ओएसवंशे ॥ सं० सरवण भार्या लाडी पुत्र सं० जावडकेन भार्या जाल्हणदे युतेन समस्त पूर्वपुरुष प्रीत्यर्थं श्री अंचलगच्छेश श्री जयकेशरिसूरीणामुपदेशेन श्री धर्मनाथविवं कारितं प्रतिष्टितं श्री संघेन ॥
(६५४)
॥सं० १५३४ वर्षे माघ शुदि १० बुधे श्रीश्रीवंशे दो० आसा भार्या मांकू सुत दोसी भावल भा० रामति सुत दो० गणपति सुश्रावकेण भायो कपूरी पुत्र मणोर देवसी द्वितीय भा० कउतिगदे पुत्र शिवा पितृव्य० दो० अजा भा० गोमति पुत्र महिराज सहितेन श्री अंचलगच्छेश श्री जयकेशरसूरीणामुपदेशेन स्वश्रेयसे श्री सुविधिनाथबिंब कारितं प्रतिष्ठितं । चिरं नंदतु ॥ श्री॥
(६५५ ) संवत् १५३५ वर्षे मार्ग सु० ६ शुक्रे श्रीश्रीवंशे श्रे० रामा भार्या रामलदे पुत्र श्रे० नीनाकेन भा० गोमती भ्रातृ श्रे० नगा महिराज सहितेन पितुः पुण्यार्थ श्री अंचलगच्छेश्वर श्री जयकेशरसूरीणामुपदेशेन श्री श्रेयांसनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन।
॥संवत् १५३५ वर्षे आषाढ सुदि ९ सोमे ॥श्रीवंशे ॥ श्री पालीवाल] गोत्रे ॥मं० संहिदे भार्या सहिजलदे पुत्र मं० लूभा सुश्रावकेण भार्या नीसू पुत्र मं० देवा मं० डाहीया मं. धना वनां घरकण सहितेन निज श्रेयोर्थ । श्री अंचलगम्छेश्वर श्री जयकेसरिसूरीणभुषदेशेन श्री श्रेयांसनाथविंबं कारितं प्रतिष्ठितं श्री संघेन बेलाग्रामे (૬૫૧) કારેલ[વઢવાણુ]ના જિનાલયની ધાતુમૂર્તિનો લેખ. (૬૫૨) દસલાણુવીરમગામના શ્રી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૬૫૩) અંજારક૭ના શ્રી સુપાર્શ્વનાથ-જિનાલયની ધાતુમૂતિનો લેખ. (૬૫૪) ભદ્રાવતી તીર્થfભાંડકજી]ના જિનાલયની ધાતુમૂર્તિનો લેખ. (૬૫૫) જેસલમેરના શ્રી ચંદ્રપ્રભ-જિનાલયની ધાતુમૂર્તિને લેખ. (૬૫૬) ભૂજ[કચ્છ]ના શ્રી ચિંતામણી-પાર્શ્વનાથ જિનાલયની ધાતુમૂર્તિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com