Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
१४५ (७०१) ॥ संवत् १५६० वर्षे वैशाख सुदि ११ गुरु श्री ओरसवंशे ॥ घालागोत्रे ॥ आथलशाखीय ॥ सा० परीया भार्या छती पुत्र सा० साधु सुश्रावकेण भार्या देई पुत्र सा० वीघु सा० डाहीया वृद्ध भ्रातृ जेठा माहीया लघु माणिक सहितेन निज श्रेयोर्थ ॥ श्री अंचलगच्छेश श्री सिद्धांतसागरसूरीणामुपदेशेन श्री सुविधिनाथविंबं कारितं प्रतिष्ठितं श्री संघेन कच्छ देशे बापाग्रामे ॥
(७०२) ॥संवत् १५...९ वर्षे फाल्गुण शुदि २ सोमे श्रीश्रीमाल झातीय......शिवदासेन श्री कुंथुनाथबिंबं कारितं श्री अंचलगच्छे श्री सिद्धांतसागरसूरीणामुपदेशेन प्रतिष्ठितं श्री संघेन ॥ मंडपमहादुर्गे ॥ शुभं भवतु ॥
(७०३) ............सुत मं० धना सुश्रावकेण भार्या मांनू सुत मं० सुरदास मं० जीवा सहितेन श्री अंचलगच्छेश । श्री श्री सिद्धांतसागरसूरीणामुपदेशेन । स्वश्रेयसे। श्री शांतिनाथ जिन सहिता देवगूहिका कारापिता प्रतिष्ठिता श्री संघेन । शुभं भवतु ॥ श्रीः॥॥
(७०४) सम्वत् १५६३ वर्षे वैशाख शुदि ११ शुक्रे श्रीश्रीवंशे मं० महिराज सु० मं० बाला भार्या रमाई पुत्री कपू सुश्राविकया स्वश्रेयोथै श्री अंचलगच्छेश भावसागरसूरीणामुपदेशेन श्री नमिनाथबिंब कारितं प्रतिष्ठितं श्री संघेन श्री जावूग्रामे
(७०५) संवत् १५६४ वर्षे वैशाख वदि १२ बुधे श्रीश्रीवंशे सा० सिंहदत्त भा० मानू पुत्र सा० देवा सुश्रावकेण भा० लखाई पुत्र हरचंद प्रमुख कुटुंब सहितेन निजयोथै श्री विधिपक्षगच्छे श्री सद्गुरुणामुपदेशेन श्री शीतलनाथविंबं का० प्र० श्री संघेन । श्री चंपकपुरे॥
(७०६) ॥स्वस्तिश्रीः सं० १५६५ वैशाख वदि १२ वुधे ॥ श्री वीरवंशे सं० जयसिंह भा० सावित्री पुत्र सं० उरा भा० लषी पु० सं० कमा सुश्रावकेण भा० पूरी पु० देवदास सं० गपा सुखा कुटुंब सहितेन सामट श्रेयाथै श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेष श्री नमिनाथबिंबं कारितं प्र० श्री संघेन श्री पत्तने ॥ (૭૦૧) ભૂજ(કચ્છ)ના શ્રી રાજવિહાર ચિત્યની ધાતુમૂતિને લેખ. (७०२) श्री शत्रुयतिरिना पातुभूतिनो am. (૭૦૩) ખંભાતના જિનાલયને અપૂર્ણ પ્રાપ્ત થયેલ લેખ. (૭૦૪) ઘાટકોપર[મુંબઈ)ના શ્રી જીરાવલા પાર્શ્વનાથ-જિનાલયની ધાતુમૂતિને લેખ. (७०५) १६२राना श्री मा२-जिनालयन पातुभूतिनो ५. (७०६) शही[सस्थान]ना श्री यिंताभ पानाथ-ruleय- धातुभूतिनाan..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com