Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
सं० १५०८ ज्येष्ट सु० ७ बुधे श्री वीरवंशे सं० मोषा भा० हांसलदे पु० सं० झांझण भा० हली पुत्र सं० चांपा सुश्रावकेण भार्या चांपलदे प्रमुख कुटुंब सहितेन श्री अंचलगच्छेश्वर श्री जयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्री विमलनाथबिंब कारितं प्रतिष्ठितं श्री संघेन चिरं नंदतु ॥
सं० १९०९ वर्षे माघ सुदि ५ शुक्रे प्राग्वाटवंशे सा० मोकल भा० मेलादे पु० मेहाकेन पु० तोला सहितेन श्री अंचलगच्छेश श्री जयकेशरिसूरि उपदेशात् श्री वासुपूज्यबिंब स्वश्रेयसे कारितं प्र० श्री संघेन ॥
(५७४) सं० ११०९ वर्षे वैशाखमासे श्री ओएसवंशे सा० सिंहा भार्या सूहवदे पुत्र जयताकेन श्री अंचलगन्छेश श्री श्री जयकेसरिसूरि उपदेशात् पितृ श्रेयसे श्री नमिनाथबिंब कारितं प्रतिष्ठितं च ॥ श्री ॥
॥ सं० १९०९. वै० शु० १३ गुरौ श्रीश्रीवंशे श्रे० नरसिंह भा० लटकू पुत्र श्रे० गिना सुश्रावकेण भार्या गोमति सहितेन वृद्ध भ्रातृ देवदत्तश्रेयसे श्री अंचलगच्छे श्री जयकेशरिमरीणामुपदेशेन श्री कुन्थुनाथबिंब कारितं प्रतिष्ठितं श्री संघेन
(५७६) सं० १.०९ वर्षे वैशाख शुदि १३ शनी नागरशाति श्रे० हाबा भा० हीरादे सुत भोजाकेन भा० धना पितृ श्रेयोर्थ श्री शांतिनाथबिंबं कारितं श्री अंचलगच्छे श्री गच्छेश श्री जयकेशरिसूरीणामुपदेशेन
(५७७ ) ॥ संवत् १५०९. वर्षे ज्येष्ठ वदि ९ शुक्रे श्री उकेशज्ञातीय सा० डूंगर भा० दूल्हादे सुन सा० जिणाकेन । अंचलगच्छेश श्री जयकेशरिसूरीणामुपदेशेन निज श्रेयोर्थ विमलनाथबिंचं कारितं । प्रतिष्ठितं श्री संघेन ॥ चिरं जीयात् ॥
(५७८) संवत् ११०९, ज्येष्ठ वदि ९ श्री उकेशशातीय सा डंगर भा०.........दे सु० सा० जीणाकेन श्री अंचलगच्छेश श्री जयकेशरिसूरीणामुपदेशेन निज श्रेयोर्थ श्री अजितनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन चिरं जियात् ॥ (૫૭૨) સુથરી[ક]ના શ્રી વ્રતકલેલ-જિનાલયની ધાતુમૂર્તિને લેખ. (૫૭૩) થી (૭૪) બીકાનેરના શ્રી ચિંતામણિ–જિનાલયની ધાતુમૂર્તિના લેખે. (૫૭૫) ઔરંગાબાદના શ્રી ધર્મનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૫૭૬) ગા[આણંદના શ્રી અભિનંદન-જિનાલયની પંચતીથીને લેખ. (૫૭૭) થી (૫૭૮) બાવલાગામના શ્રી આદિનાથ-જિનાલયની ધાતુમૂર્તિના લેખે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com