Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
(६०) ॥सं० १५०५ वर्षे माघ शुदि १० रवी उकेशवंशे सा० साईआ भायां सिरीआदे पुत्र सा० देवा भार्या करमी सुश्राविकया समस्त कुटुंबादि परिवार सहितया श्री विधिपक्षगच्छे श्री गच्छाधीश्वर श्री जयकेसरिसूरीणामुपदेशेन निज श्रोयोर्थ श्री संभवनाथबिंबं कारितं । प्रतिष्ठितं श्री संघेन आचंद्रार्क पूज्यमानं विजयतां
सं० १.०५ वर्षे माघ सुदि १० रवी श्री श्रीमालक्षातीय श्रे० भूरा भार्या राणादे पुत्र श्रे० आसा भार्या धापू पुत्र श्रे० डाह्या सुश्रावकेण भार्या रंगाई पुत्र सीधर प्रमुखसमस्त कुटुंब सहितेन श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन स्वश्रेयसे सुविधिनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥
॥सं० १५०५ वर्षे माघ शुदि १० रवौ उकेशवंशे मीठडीआ सा० साहआ भार्या सिरीआदे पुत्र सा० चोला सुश्रावकेण भार्या कन्हाई तसु भ्रातृ सा० महिराज हरराजा तया भार्या भ्रातृ सा० सीरीपति प्रमुख समस्त कुटुंब सहितेन श्री विधिपक्षगच्छपति श्री जयकेशरिसूरीणामुपदेशेन स्वश्रेयोर्थे श्री सुविधिनाबिंबं कारितं प्रतिष्ठितं च श्री संघेन आचंद्रार्क विजयताम् ॥
सं० १०५ वर्षे माघ शुदि १० रवौ उकेशवंशे सा० साईआ भार्या सिरीआदे पुत्र सा० सुहडा भार्या रंगाई सुश्राविकया पुत्र सा० सीरीपति प्रमुख समस्त निज कुटुंब सहितया श्री अंचलगच्छे श्री पूज्य गच्छनायक श्री श्री जयकेशरिसूरीणामुपदेशेन श्री कुंथुनाथबिंब कारितं प्रतिष्ठितं श्री संघेन । चिरं नंदतु ॥
॥ संवत् १५०५ वर्षे वैशाख सुदि पंचम्यां तिथौ रविवासरे श्री प्राग्वाटवंशे मंत्रि सोभ्रम भार्या वाळू पुत्र महं० उदयसी सुश्रावकेण भार्या कीबाई प्रमुख समस्त कुटुंब सहितेन श्री अंचलगच्छे श्री गच्छनायक श्री जयकेसरिसरीणामुपदेशेन श्री शांतिनाथबिंब कारितं प्रतिष्ठितं श्री संघेन । चिरं नंदतु।
सं० १९०६ व० का० सु० हथडीयागोत्रे सा रता भा० रतनादे पु० गोसल भा० मनरदे पु० छाजू भार्या छाहिणिदे श्री सुमतिनाथबिंबं का० श्री अंचलगच्छे प्रति० श्री जयकेशरसूरिमिः ॥ छः॥ (પ૬૦) પરવડી[ગારીઆધારના શ્રી કુંથુનાથ-જિનાલયની ધાતુમૂર્તિના લેખ. (૬૧) પાટણના ચૌમુખ-જિનાલયની ધાતુમૂર્તિનો લેખ. (५६२) थी (५९3) श्री शत्रुयनिश्निा पातुभूतिना मा. (૬૪) પાલી(રાજસ્થાનના શ્રી સુપાર્શ્વનાથ-જિનાલયની પંચતીર્થીને લેખ. (૫૬૫) ઉજજેનના શ્રી અજિતનાથ-જિનાલયની ધાતુમૂર્તિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com