Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
(१४७ ) __ संवत् १४९७ वर्षे माघ शुदि ५ गुरौ श्री श्रीमाली शा० श्रे० वीरधवल भार्या वीजलदे सुत भुंभवेन भार्या भावलदे प्रमुख कुटुंब सहितेन स्वपुण्यार्थ श्री संभवनाथदिवं श्री अंचलगच्छेश श्री जयकीर्तिसूरीणामुपदेशेन कारितं प्रतिष्ठितं श्री संघेन ॥
॥सं० १४९८ वर्षे माह वदि ५ रवी श्री वीरवंशज्ञातीय सा० वरया भार्या राणी पुत्र सा० हरदेकेन भार्या तेजू भ्रातृ लापा पूना सहितेन श्री अंचलगच्छेश श्री जयकीतिसूरीणामुपदेशेन पितृ-मातृ श्रेयसे श्री अजितनाबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ श्री॥
( ५४९ ) संवत् १४९८ वर्षे फागुण शुदि २ शुक्रे श्री श्रीमालज्ञातीय श्रे० कडूया भार्या गउरी पुत्र श्रे० पर्वतेन भा० अमरी युतेन श्री अंचलगच्छेश श्री श्री जयकीर्तिसूरीणामुपदेशेन स्वमातुः श्रेयसे श्री शीतलनाथबिंब कारितं प्रतिष्ठितं श्री संघेन ॥
( ५५० ) संवत् १४.........ज्येष्ठ शुदि ५ श्री अंचलगच्छेश श्री जयकीर्तिसूरीणामुपदेशेन उकेशवंशे मोटा भार्या वहिणदे पुत्र रामा भार्या राहुलदे सहितेन श्री पार्श्वनाथविषं कारितं प्रतिष्ठितं ।
॥सं० १४९.........अंचलगच्छेश्वर श्री जयकीर्तिसूरीणामुपदेशेन श्री विमलनाथ निज श्रेयसे कारितं प्रतिष्ठितं च श्री संघेन ॥श्री श्री॥
सं० १५०१ वर्षे फाल्गुण शुदि ३.........श्री अंचलगच्छे श्री जयकीर्तिसूरीणामुपदेशेन.........गर भार्या.........पबिंबं का० प्र० श्री सूरिमिः ।
( ५५३ ) सं० १५.........वर्षे ज्येष्ठ शुदि ९ श्रीमालक्षा.........सुश्रावकेण श्री जयकीतिसूरीणामुपदेशेन श्री आदिनाथबिंब कारितं प्रतिष्ठितं श्री सूरीणा। (૫૪૭) વડોદરાના શ્રી મનમેહન પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (५४८) सुथरी(४२७)नां श्री कृतsata-orनादयनी पातुभूतिनो म. (५४८) भुना श्री गोड-लिनाराय(पायधुना)नी पातुभूतिन म. (५५०) साह(स्थान)न नियनी पातुभूति नो म. (૫૫૧) ગાંગડગામ(કોઠ)નાં જિનાલયની ધાતુમૂતિને લેખ. (५५२) थी (५५3) श्री शत्रुनी भूगटून पातुभूतिनाant.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com