Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
१२४
( ५०९) संवत् १४३८ वर्षे ज्येष्ट वदि ४ शनी श्री आंचलिकेन काठा पत्नि विल्हणदे पुत्र लखमसिंह श्रावकेन श्री पानाबिवं कारितं प्रतिष्ठितं श्री सूरिभिः।
(५१०) संच० १४४१ वर्षे फागुण सुदि १० सोमे श्री आंच० श्री ऊकेशवंशे वडहरा साधु कर्मण लुत साधु हरपाल सा० नाइकदे सुतेन साधु केल्हणेन । पितृ-मातृ श्रेयोर्थ श्री आदिनाथबिंब कारितं प्रतिष्ठितं श्री मरिभिः॥
॥ १४४६ वर्षे ज्येष्ट वदि ३ सोमे श्री अंचलगच्छेश श्री मेरुतुंगसूरीणामुपदेशेन श्रीश्रीमालक्षातीय व्य० सारंग सुत व्य० सायरेण बांधव व्य० माल्दा श्रेयसे श्री शांतिनावयं कारितं । प्रतिष्टितं च श्री सूरिभिः
॥ संवत् १४४७ वर्षे फागुण शुदि ९ सोमे श्री.........भार्या हीरादे.........भ्रातृ...... ...श्री मेरुतुंगसूरीणामुपदेशेन पितृ-मातृ श्रेयसे श्री आदिनाथबिंबं कारितं ॥ प्रतिष्ठितं च श्री सूरिभिः
। ५१३ ) __ संवत् १४४९, आषाढ शुदि २ गुरौ श्रीअंचलगच्छे ऊकेशवंशे गोखरुगोत्रे सा० शल्हण भायां तिहुअणसिरी पुत्र सा० नागराजेन स्वपितुः श्रेयसे श्री शांतिनाथबिंबं कारितं प्रतिष्ठितं च सूरिभिः
( ५१४ ) ॥ संवत् १४५३ वर्षे वैशाख सुदि ३ श्री ओएशशातीय भउ......ण स भार्या भावलवे पुत्र देदाकेन पितृमातृ श्रेयसे श्री आदिनाथबिंबं कारापितं श्री मेरुतुंगसूरीणामुपदेशेन प्रतिष्टितं श्री सूरिभिः
(૫૦૯) નાંદગાંવ(અમરાવતી)ના દિગંબર જિનાલયની ધાતુમૂર્તિને લેખ. (૫૧૦) બીકાનેરના શ્રી ચિંતામણ-જિનાલયની ધાતુમૂર્તિને લેખ. (૫૧૧) વેહલાલગામ (અમદાવાદ)ના જિનાલયની ધાતુમૂર્તિને લેખ. (५१२.) मी(४२७)नी श्री रत्ननी चातुभूति न देम. (५१3) ४४४त्ताना मासा महि(तुलापट्टी)नी पातुभूति ना ५. (૫૧૪) ગારીઆધારના શ્રી શાંતિનાથ જિનાલયની ધાતુમૂર્તિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com