Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
काव्यमाला |
(सविस्मयम् ।) कथमद्यापि तृणीकृतजगत्रयः स एवास्य तावानहंकारग्रन्थिः ।
रलचूड : - ( सोत्प्रासस्मितम् 1) संखे, कथमिदमेव भवन्तं विस्मापयते । मानाध्मातः खां किलोत्कृत्य तावन्मूर्धश्रेणीमेकशेषोत्तमाङ्गः ।
स्त्रीमर्धाङ्गे वञ्चयित्वा मुखेन प्रीतः शंभोरेकपादे पपात || ५३ || (ऊर्ध्वमवलोक्य च सवितर्कम् ) भगवतो दिवस्पतेरिव रथो दाशरथिमुपतिष्ठते । हेमाङ्गदः -- ( दृष्ट्वा सहर्षम् ) सखे, स एवायं किं न पश्यसि । लोचनमार्गसहस्रचन्द्रकस्तचकितमहेन्द्रकवचहस्तो मातलिः । (क्षणं निर्वर्ण्य विहस्य च । ) विविधमणिमयूखमञ्जरीभिः कृतसुरचापसहस्रसंनिपाते ।
अधिसमरमहारयद्विमाने निजमपि कार्मुकमत्र देवराजः ॥ ५४ ॥ (आकाशे कर्ण दत्वा ।) किमाह रावणप्रतीहारः — अरेरे पुरुहूतसूत,
इत्यमरः । तदधुना कियन्तं कालमवधिं यावत् । अमी मम मार्गणाः । भवानिति द्रक्ष्यन्ति चिराय द्रष्टुं न शक्नुवन्ति । दर्शनावधिस्ते पूर्ण इति भावः । इतिशब्देनाव्ययेनोक्तत्वाद्भचच्छब्दान्न द्वितीया । देवेन्द्रद्विपस्यैरावतस्य यद्दानदुर्दिनं मदजलवृष्टिस्तद्भिदस्तन्नाशकाः । रावणवाणदर्शनादेव ऐरावतस्य मदशोष इति भावः । ' कलम्बमार्गणशरा:' इत्यमरः । कथमिदमेव विस्मापयत इति । किं त्वन्यदपीति शेषः । 'नित्यं स्मयतेः' इत्यात्वम् । ‘भीस्म्योर्हेतुभये' इति तङ् । अपरविस्मयहेतुमाह - मानाध्मात इति । वार्तायाम् । अयं रावण: खां मूर्धश्रेणीं निजां मस्तकपङ्क्तिमुत्कृय च्छित्त्वा एकमद्वितीयं शेषमवशेषमुत्तमाङ्गं शिरो यस्य तादृशः सन्नधङ्गे वामार्थे । अर्थान्महादेवस्य । स्त्रीं गौरीं वञ्चयित्वा त्यक्त्वा शंभोरेकपादे पपात । मुखेन प्रीतस्तुष्टः । ‘येनाङ्गविकारः ' इति तृतीया । मानेनाध्मातः सगर्वः । स्त्रीमिति 'वाम्शसोः' इतीयङो विकल्पात् । दिवस्पतेरिन्द्रस्य । 'विभाषा खसृपत्योः' इत्यलुक् । षष्ठ्याः पतिपुत्र-' इति सत्वम् । उपतिष्ठते संगतीभवति । संगतिकरणे तङ् । चन्द्रकं रन्ध्रस्तेन स्तबकितो गुच्छीकृतः । कवचः संनाहः । मातलिरिन्द्रसारथिः । 'सूतो मातलिः' इत्यमरः । विविधेति । देवराज इन्द्रोऽधिसमरं सङ्ग्रामे निजमपि कार्मुकं धनुरहारयत्प्रास्थापयत् । अत्र हेतुगर्भं विशेषणम्-कृतेति । उत्तमरत्नानां तेजोभिरिन्द्रधनुः क्रियत इति तदेवोक्तम् । संनिपातः समागमः । अधिसमरमिति 'अव्ययं विभक्ति -' इत्यादिना विभक्त्यर्थेऽव्ययीभावः । ‘देवयानं विमानोऽस्त्री' इत्यमरः । पुरुहूतसूत इन्द्रसारथे । काण्डः प्रका१. ‘सखे’ इति पुस्तकान्तरे नास्ति. २. 'महेन्द्र' ३. 'अरेरे' इत्यस्मात्पूर्व पुस्तकान्तरे 'अनुवदति' इत्यधिकमस्ति .
For Private and Personal Use Only

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331