Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
काव्यमाला। उभौ-(सखेदम् ।) इदमशक्यानुभवं चक्षुःश्रोत्रस्य । प्रतिकृतानां विद्विषामपि व्यसनमतिमात्रं हृदयमर्माणि च्छिनत्ति । (सविमर्शम् ।) अहह, न किंचिदनीषत्करं नाम कृतान्तस्य ।
वन्दारुवृन्दारकवृन्दबन्दीमन्दारमालामकरन्दबिन्दून् । मन्दोदरीयं चरणारविन्दरेणूत्करैः कर्करतामनैषीत् ।। ८२ ॥
(नेपथ्ये।) नीयन्ते वनदेवताभिरमरक्षोणीरुहो नन्दनं ।
नीतो वल्लभपालकेन च निजामुच्चैःश्रवा मन्दुराम् । रक्षोभिश्च विभीषणप्रैणयिभिः कारागृहान्मोचित
खर्बन्दीवदनावलोकनिबिडवीडो बिडोजाः कृतः ।। ८३ ।। रत्नचूडः—(सहर्षम् ।) सखे, तदेहि । लैङ्केश्वरकाराधिवासचिरप्रवास्तव्यं बन्धुवर्गमीक्षावहे । (इति परिकामन्तौ विलोक्य सहर्षमन्योन्यम् ।) सखे, पश्य पश्य । पँहारजर्जरवलीमुखाच्छभल्लगोलाङ्गंलग्रामसंवल्गनवगितसुग्रीवो लक्ष्मणनिहितधन्वा विभीषणभुजावलम्बी विजयश्रिया किमपि प्रदीप्तरमणीयो रामभद्रः । अयं हि संप्रति श्रोतुं न पार्यत इत्यर्थः । प्रतिकृतानामुन्मूलितानाम् । व्यसनं दुःखम् । अतिमात्रमत्यर्थम् । मर्माणि तत्त्वानि । अनीषत्करं दुष्करम् । वन्दार्विति । वन्दारुर्वन्दनशीलः। 'शृवन्द्योरारुः' । वृन्दारका देवाः । वृन्दं समूहः । मन्दारं देवतरुपुष्पम् । कर्करतां कठिनताम् । 'कर्करः कठिनेऽन्यवत्' इति मेदिनीकरः । अनैषीनीतवती । अयं भावःचरणपतितानां देवस्त्रीणां शिरःस्थितमन्दारपुष्परसान्खचरणारविन्दरेणुभिः कर्करतामियं मन्दोदरी नीतवती, तस्या इयं कष्टा दशेति कृतान्तस्य यमस्य न किंचिदनीषत्करम्, अपि तु सर्वमेवेषत्करमिति । नीयन्त इति । अमरक्षोणीरुहो देववृक्षाः पारिजातादयः। नन्दनमिन्द्रवनम् । वल्लभपालकेनाश्वरक्षकेण । 'यश्चारको मुद्गभुजां स स्याद्वल्लभपालकः' इति हारावली । उचैःश्रवा इन्द्राश्वः । 'वाजिशाला तु मन्दुरा' इत्यमरः। प्रणयिभिः स्निग्धैः । कारागृहाद्वन्धनागारात् । निबिडा गाढा । बिडोजा इन्द्रः । प्रवसतीति प्रवास्तव्यः । 'वसेस्तव्यत्कर्तरि णिच' इति कर्तरि तव्यत् । प्रहारो घातः । वलीमुखो वानरः । अच्छभल्लो भल्लूकः । गोलाङ्गूल: श्यामास्यो वानरः । ग्रामः समूहः संव
१. 'बल्लव-'. २. 'प्रभृतिभिः'. ३ 'मोचितः'. ४.'लङ्केश्वराधिवासचिरप्रवासव्यग्रम्'; 'लकेश्वरकारागृहाधिवासचिरप्रवासवास्तव्यम्'; 'लङ्केश्वरकाराधिवासचिरप्रवासव्यग्रबन्धुवर्गम्'. ५. 'समीक्षावहे'. ६. 'परिकामतः'. ७. 'प्रहारविद्ध-'. ८. 'संवर्गणव्यनित'. ९. 'विनिहित-'. १०. 'रामदेवः'.
For Private and Personal Use Only

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331