Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 330
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संस्कृतनूतनपुस्तकानि । रेणुका सहस्रनाम | कवचसहितम् । मूल्यं १॥ आणकः, मार्गव्ययः न आणकः Acharya Shri Kailassagarsuri Gyanmandir इदं सहस्रनाम पद्मपुराणस्थमायोपाख्यानवर्तिरेणुकाप्रखावगत शंकरषण्मुख संवादरूपं कासादिकं तथा कवचं च केवलं मन्त्रमयमस्ति । द्वयमप्येतन्महता प्रयासेन संपाद्य विद्वद्भिः परिशोधय्य मुद्रितम् । संस्कारकौस्तुभः । अनंतदेव भट्टविरचितः ( पोथी साईझ ) मूल्यं २ रु., मार्गव्ययः ४ आणकाः श्रीमदापदेवतनुजन्मानोऽनन्तदेवशर्माणो महामीमांसका आसन् । यैः प्रणीतोयं कौस्तुभ ेऽगि सुप्रसिद्ध एव । अत्रालायाकारान् जननशान्तीः प्रकरणसंदर्मेणेतरविधानानि चायनाइन्थकारः प्रतिप्रयोग निर्णयारम्भे तत्तनिर्णयान्मीमांसा निशदीकृत्याग्रेऽतीव ललितान्प्रयोगानरीरचत् । सर्वोत्कृष्टोप्ययं ग्रन्थोऽनवस्थितमुद्रणः रान् न्यूनाधिकाक्षरविपर्यासादिभिरन्तं दुर्वेश आसीत् । अतोऽस्य नैकशः प्राचीनान्कोशान्संपाद्य तैः संवाद्य तत्रोपलब्धान्विशेपप्रयोगांश्च यथास्थानं संयोज्य यावच्छक्यं मुव्यवस्थयास्माभिर्मुद्रितोऽस्ति । नैवातिशयोक्तिरियं । यदि विद्वांसः स्वसंगृहीतं ग्रन्थमस्मन्मुद्रितेन संवादयेयुर्निश्विनुयुस्तदा स्वयमेवास्मदुक्तेर्याथार्थ्य मित्यलं विस्तरेण । निरुक्तलघुविवृतिः । ( सप्तपादिका ) मूल्यं १२ आणकाः, मार्गव्ययः २ आणकौ इयं यास्क निरुक्तप्रन्थस्य प्रथमसप्तपादानां सर्वोत्कृष्टा विवृतिः । दुर्गावार्थप्रभृतिविवृतिकृदाशयानां तथा कचिदन्यग्रन्थेभ्यो मन्त्राणां मन्त्रगतशब्दानां च यथायोग्यवि वरणेन, टिप्पण्या परिष्कारैश्च मण्डितेय विद्यार्थिनामाङ्ग लेयपाठशालाध्येतॄणां व वैदिकशब्दनिर्वचने सूपकारिणी भवेत् । तुकाराम जावजी, निर्णयसागर मुद्रणालयाधिपतिः. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 328 329 330 331