Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः] अनर्घराघवम् ।
२९५ रामः-(दृष्ट्वा बिभीषणं प्रति।) तकुटङ्कलिखितार्कमण्डलप्रोच्छलत्कणकदम्बभासुरम् । शिल्पशालमिव विश्वकर्मणः किं विभाति मृगतृष्णकामयम् ॥ ८५ ।। विभीषणः-देव, स एषः । ज्येष्ठामूलीययात्रासरभसकरभीकाम्यकान्तारवा
दूरेऽपि ज्योतिरक्ष्णोरपलपति महर्जाज्वलज्जाङ्गलश्रीः । विश्वद्रीचीभिरस्मिन्निबिडमुडुपते कान्तिभिः प्रस्नुवानाः फेनायन्ते निजोष्मकथनपरिणमझुडुदं चन्द्रकान्ताः ॥ ८६ ॥
(सर्वे विमानावनतिं नाटयन्ति ।) रामः--(विलोक्य सीतां प्रति ।) देवि, दक्षिणेन
सिंहलद्वीपमम्भोधिसंभूतमिदमुत्पलम् ।
माणिक्याचलकिंजल्करमणीयमुदीक्ष्यते ॥ ८७ ॥ सीता-जहिं कासकुसुमसंकासो अगत्थहंसो चरइ ।
[ इति च्छाया । इह जीमूतो मेघस्तद्वत् झ्यामे महीवलये पृथ्वीमण्डले । त': कुन्दः । टङ्कः 'टांकी' इति प्रसिद्धः । लिखितस्तक्षितः । कदम्बः समूहः । शिल्पस्य शाला शिल्पशालम् । 'विभाषा सेना-' इत्यादिना क्लीवत्वम् । ज्येष्ठामूलीयेति। अयं मरुदेशभेदो दूरेपि अक्षणोस्तेजोऽपलपति खण्डयति । कीदृशः । ज्येष्ठामूलीयो ज्येष्ठमासः । तथा च हारावली-'ज्येष्टामूलीयमिच्छन्ति मासमाषाढपूर्वजम्' इति । तत्र यात्रायां मरभसा या करभी उष्ट्री तस्याः काम्य इच्छाविषयः कान्तारो दुर्गपथस्तद्रूपं वर्म यस्य सः । ज्येप्टे हि उष्ट्री सरभसा कामुकी जायते । जङ्गलो निर्जलो देशः । तस्येयं जाङ्गली । सा चासौ श्रीश्चेति 'पुंवत्कर्मधारय-' इति पुंवद्भावः । अस्मिन्मरौ चन्द्रकान्ताः फेनायन्ते फेनमुद्वमन्ति । सर्वतो गमनकारिणीभिरुडुपतेश्चन्द्रस्य कान्तिभिः प्रम्नुवानाः स्वयं क्षरन्तः । कर्मकर्तरि तङ् । निजोष्मणा मरुस्थलतेजसा क्वथनं पाकस्तेन परिणमझुद्दं यथा स्यादेवम् । 'क्वथनभरनमबुद्रुदं' इति पाठे क्वथनभरेण पाकभरेण । दक्षिणेन दक्षिणस्यां दिशीयर्थः । ‘एनबन्यतरस्याम्' इत्येनप् । सिंहलेल्यादि सुगमम् । जहिं इति । 'यत्र काशकुसुमसंकाशोऽगस्त्य. हमश्चरति इति छाया।] इह संकाशः सदृशः । अन्योऽपि श्वेतो हंगश्वरति
For Private and Personal Use Only

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331