Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 314
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्कः। अनर्घराववम् । ३०७ (विमानवेगं रूपयित्वा ।) देवि', देव्या भूमेमृगमदमषीमण्डनं सिद्धसिन्धोः सध्रीचीयं जयति यमुना या तटैकाग्रवृत्तीन् । प्रेमोत्कर्षादिव पितृपतेतुराच्छिद्य हस्ता दस्ताबाधं गमयति पितुर्मण्डलं चण्डभानोः ॥ ११६ ॥ लक्ष्मणः-(दूरमङ्गुल्या दर्शयन् ।) त्रिपुरहरकिरीटक्रीडितैः क्रीडयद्भि (वनममृतभानोलिमित्रैः पयोभिः । सगरसुतचितायाः पावनी तोयराशे रियमियमघमग्रे जाह्नवी निहते नः ॥ ११७ ॥ युवतरुण्योरित्यर्थः । युवती च युवा चेति 'पुमान्त्रिया' इत्येकशेषः । रूपयित्वा नाटयित्वा । देव्या इति । इयं यमुना जयतीत्यन्वयः । कीदृशी । मृगमदः कस्तूरी । कृष्णत्वाद्रूपकम् । (सैव मषी) तया जातं भूमेर्मण्डनं भूषणम् । अजहल्लिङ्गतयान्वयः । या यमुना सिद्धसिन्धोगङ्गायाः सध्रीची सहचरी सती तटैकाग्रवृत्तीन्पुरुषानिपतृपतेर्यमस्य वभ्रातुर्ह रतात्प्रेमोत्कर्षास्नेहोरेकादिवाच्छिद्याकृष्य चण्डभानोः सूर्यस्य स्खपितुर्मण्डलं गमयति प्रवेशयति । प्रयागमरणे रविरश्मिवर्मना स्वर्गगमनं भवतीत्यागमः । अस्ता आबाधा महापीडा यत्र तादृशम् । क्रियाविशेषणं वा । 'मृगनाभिमृगमदः' इत्यमरः । 'पितृपतिः समवर्ती परेतराट्' इत्यपि । त्रिपुरहरेति । इयमियमित्यत्र 'संभ्रमे द्वे भवतः' इति द्वित्वम् । अघं पापं नोऽस्माकं निहते नाशयतीत्यर्थः । सगरसुतचिताया इति तोयराशेरिल्यस्य विशेषणम् । अजहल्टि तयान्वयः । चिता मृतदाहार्थमन्याधानम् । 'चिता चित्या चितिः स्त्रियाम्' इत्यमरः। पावनीति 'करणाधिकरणयोश्च' इति ल्युट् । पयोभिरिति करणे तृतीया । पयोभिः कीदृशैः । अमृतभानोश्चन्द्रस्य बालमित्रैः । बाला एव मित्राणि तैः । यद्वा भावप्रधानो निर्देशः । बाल्यान्मित्ररित्यर्थः । किरीटं भूपालादीनां शिरोलंकरणम् । 'मुकुट किरीटं पुंनपुंसकम्' इत्यमरः । 'कलुषं वृजिनेनोयम्' इति च । सगरमुचितायाः पावनीत्यत्र सगरसुतकथा पुराणे व्यक्ता । तथा हि-सगरेण राज्ञा अश्वमेधे आरब्धे तस्याश्वमिन्द्रो हृत्वा कपिलमुनिसंनिधाने बद्धा गतः । सगरपुत्रैस्तदश्वान्वेषणपरैः पृथिवीं खनद्भिः कपिलान्तिकेऽश्वो दृष्टः । स मुनिश्च ताडितः । ततस्तन्नेत्रोद्भवाग्निना सगरपुत्रा भस्मीभूताः । सगरपुत्रखननादेव समुद्रः सागर इति ख्यातः । ततश्च सगरप्रपौत्रेण भगीरथेन कपिलमुनिवचसैव गङ्गामानीय सागरे प्रवेश्य भस्मीभूता अगतयः सगरपुत्राः पाविता १. 'देवि' इति पुस्तकान्तरे नास्ति. २. 'भास्करस्य'. ३. 'प्रीणयद्भिः'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331