Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 298
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्कः] अनर्धराघवम् । २९१ ( विहस्य ।) भोगीन्द्रः प्रमदोत्तरङ्गमुरगीसंगीतगोष्ठीषु ते कीर्ति देव शृणोतु विंशतिशती यच्चक्षुषां वर्तते । रक्ताभिः सुरसुन्दरीभिरभितो गीतां तु कर्णद्वयी दुःस्थः श्रोप्यति नाम किं स हि सहस्राक्षो न चक्षुःश्रवाः ॥७९॥ रामः-(विलक्षस्मितेन विभीषणसूक्तमनुगृह्य चन्द्रं सीतामुखं च क्षणर्मालोक्य स्वगतम् ।) आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि व्यक्तं जन्मसमानकालमिलितामंशुच्छटां वर्षति । आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचादतिदुःस्थितस्य न विधेस्तच्छिल्पमुन्मीलितम् ।। ८० ।। स्तो यः कुण्डलरवस्य व्यासङ्गोऽन्तरायस्तादृशं यथा स्यादेवं मूर्ध्नः शिरांसि आधुन्वता कम्पयता । इह शिरसां सहस्रतया बहुवचनम् । कर्णाभावेन कुण्डलपरिधानाभावः । अत एव तज्जन्यशब्दाभावात्कीर्तेः मुखेन श्रवणमिति भावः । भोगीन्द्र इति । हे देव, तव कीर्ति भोगीन्द्रो वासुकिः शृणोतु श्रोतुं शक्नोतु । कुत्र । प्रमदो हर्षस्तेनोत्तरङ्गमुदूतातिशयं यथा स्यादेवं सीभिर्यत्संगीतं मिलिखा गानं तद्गोष्ठीषु सभासु । 'सभासंलापयोर्गोष्ठी' इति मेदिनीकरः । 'प्रमदसंमदो हर्षे' इत्यच्प्रत्ययान्तो निपातः । विंशतिशती सहस्रद्वयम् । वासुकेः सहस्रफणलात् चक्षुषां सहस्रद्वयम् । तस्य चक्षुःश्रवस्त्वात् । रक्ताभिरनुरक्ताभिरप्सरोभिर्गीतां पुनः कीर्ति सहस्राक्ष इन्द्रो द्विकर्णत्वारिक नाम श्रोष्यति । अपि तु न किमपि । हि यतः स इन्द्रः सहस्राक्षोऽपि न चक्षुःश्रवाः । तस्य न नेत्रेण श्रवणयोग्यतेत्यर्थः । आरब्ध इति । अस्मिन्रोहिणीपरिवृढे चन्द्रे दयिता सीता तन्मुखतुल्ये निमीतुमारब्धे सति पर्यत आसनं 'पालङ्क' इति ख्यातं तद्रूपं यत्पङ्केरुहं पद्म १. 'विहस्य च'. २. केषुचिन्मूलपुस्तकेषु अन्नाच्छोकादग्रे 'अपि च, अद्य खर्गिवधूगणे गुणमय त्वकीर्तिमत्युज्ज्वलामुच्चैर्गायति निष्कलङ्किमदशामापत्स्यते चन्द्रमाः । गीताकर्णनमोदमुक्तयवसग्रासाभिलाषोऽधुना स्वामिनङ्कमृगः कियन्त्यपि दिनान्येतस्य वर्तिष्यते ॥ अपि च, गीयन्ते यदि पनगीभिरभितस्त्वकीर्तयस्तद्वयं तुष्टा एव परंतु चेतसि चमत्कारोऽयमारोहति । तासां तादृशभावभङ्गवलनासंस्थानसंदर्शिनि व्यालेन्द्र रसधूतमूर्धनि महीचक्रं पुनीम्यति ॥' इति श्लोकद्वयमधिकमस्ति. ३. 'सविलक्षस्मितम्'. ४. 'क्षणम्' इति पुस्तकान्तरे नास्ति. ५. 'स्वगतम्' इति पुस्तकान्तरे नास्ति. ६. 'दयितानन-'. ७. 'तचित्रमुन्मीलितम्', 'तच्छिल्पमुन्मीलति'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331