Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२
काव्यमाला।
(निरूप्य च सहर्षस्मितम् ।) कथमुपर्युपरि पुष्करावर्तकानभ्रमुवल्लभः। (विमृश्य।)
अद्यायं विबुधेन्द्रबान्धववधूसंभुक्तसंतानक___ लग्दानीममरावती विहरते निर्वैरमैरावणः । यं दोर्मात्रपरिच्छदो युधि मुदोत्क्षिप्य प्रतीच्छन्मुहुः
संतेने दशभिर्निजैरपि मुखैः सांराविणं रावणः ॥ ५७ ।। सहासस्य । स्वर्णादिप्रदेशे तरूणां फलोपचय इति प्रसिद्धिः । अनूरुसारथेः सूर्यस्य रथानां प्रस्थाने गमने घण्टापथो राजमार्गः । अस्मिन्सीमन्ते हयैरश्वैः अर्थादादित्यस्य प्रधिश्चक्रान्तः कथंचन कष्टसृष्ट्या उद्रियते उत्तोल्यते । उद्दामा उद्भटा या चण्डातपज्वाला सूर्यार्चिस्तस्याः समूहस्तेन विलीना आवर्तिता द्रवीभूतेति यावत् । काञ्चनशिला सुवर्णप्रस्तरः । सैव जम्बालः कर्दमः । तत्र मग्नः । तथा च कर्दममन्नत्वात्कष्टेनोद्रियत इति भावः । 'घण्टापथः संसरणम्' इत्यमरः । 'नेमिः स्त्री स्यात्प्रधिः पुमान्' इति च । उपर्युपरीति 'उपर्यध्यधसः सामीप्ये' इति द्विरुक्तिः । पुष्करावर्तकान्मेघभेदान् । 'पुष्करावर्तका मेघाः पुण्यवारिप्रवर्षिणः' इति ज्योतिःशास्त्रम् । 'उभसर्वतसो:--' इत्यादिना द्वितीया। अभ्रमुवल्लभ ऐरावतः । ऐरावतस्य पुष्करावर्तको वाहन मिति प्रसिद्धिः। अद्यायमिति । ऐरावण ऐरावतः निवरं शत्रशून्यं यथा स्यादेवममरावतीमिन्द्रनगरी विहरते । भ्रमतीत्यर्थः । कत्रभिप्राये तङ् । विबुधेन्द्र इन्द्रस्तम्य वान्धवो मित्रं देवास्तेषां वध्वोऽप्सरसस्ताभिः संभुक्तमुपभुक्तं संतानको देववृक्षो देवपुष्पं वा तस्य स्रग्दाम स्रगेव । वज्राश निन्यायात् । यद्वा स्रजो मालाया दाम समूहः । यद्वा सजा दाम वेष्टनं यत्र तादृशीम् । यमैरावणं दोत्रिपरिच्छदो भुजैकसहायो रावणो युधि सङ्ग्रामे हर्षेणोतिक्षप्योर्ध्वं नीला वारं वारं प्रतीच्छन्सन् स्वीयैर्दशभिर्मुखैः साराविणं संभूय वं संतेने वितनुते स्म । सांराविणमिति ‘अभिविधौ भाव इनुण्' । 'अणिनुणः' इति खा. र्थेऽणि 'इनण्यनपत्ये' इति प्रकृतिभावान्न टिलोपः । 'संरावो बहुभिः कृतः' इत्यमरः । ननु ‘दामहायनान्ताच्च' इत्यत्र 'संख्याव्ययादेः' इत्यनुवर्तते तत्कथं दानीत्यत्र डीम् । मैवम् । 'डावुभाभ्यामन्यतरस्याम्' इलतोऽन्यतरस्यांग्रहणादसंख्याव्ययादेरपि 'दामहायनान्ताच' इति डीवो विधानात् । विहरत इत्यत्र यद्यपि विपूर्वस्य हरतेरकर्मकलम् । 'विहरति हरिरिह सरसि वसन्ते' इत्यादौ तथा दर्शनात् । तथापि तत्र क्रीडार्थतया विहरतेः प्रयोगः । अत्र तु भ्रमणार्थतया । तथा च सकर्मकत्वमेव । भ्रमणार्थता च धातोरनेका. र्थत्वात् । 'उपसर्गेण धात्वर्थो वलादन्यत्र नीयते' इति न्यायाद्वा । न च विहरतेः कीडायां रूढेस्तत्त्यागे रूढिच्युतकं स्यादिति सांप्रतं विहरतेनानार्थत्वात् । तथाहि मेदिनी. करः--'विहारो भ्रमणे स्कन्धे लीलायां मुगतालये' इति । यद्वा देशे अत्यन्तसंयोगे
१. 'पुष्करावर्तकानाम्'.
For Private and Personal Use Only

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331