Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 245
________________ Shri Mahavir Jain Aradhana Kendra २३८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | हेमाङ्गदः– (क्षणं निर्वर्ण्य 1) अहो, क्षुद्रैरपि संभूय भूयोभिरेको महा न्सुकरः कदर्थयितुम् । यतः । दृप्यद्दिक्पालदन्तावलबहल मदावमहोग्राभिरक्ष्णां ताराभिर्दीप्यमानं दिशि विदिशि दशग्रीवमुग्रीवयन्तः । एते निःशेषसेतुग्रथनसमधिकैः शस्त्रिणः शैलपादै रुद्दामानः कपीन्द्रा रजनिचरपुरीमुत्तरेण प्लवन्ते ॥ ३८ ॥ रत्नचूड: – (सविषादम् ।) हन्त महद्विषममिव पश्यामि । यदमी निष्कृपकृपाणपाट्यमानप्रतिभटविकटोरः कपाटकण्टकित कपोलभित्तयः सं तानपातिनीभिरनीकरुधिरधाराभिरतिप्रवृद्धवीरपाणगोष्ठीमहोत्सवाः समन्ता - दभिद्रवन्ति यातुधानाः लैवं गमयूथपतीन् । हेमाङ्गदः -- ( सहर्षम् ) सखे, कृतं विषादेन । यदेष दशमुखशरपीडितापयानोद्यमपरिपुच्छयमानवानराणि । सरभसमभिसान्त्वयन्वलानि द्विपमभियोधयति लवंगराजः ॥ ३९ ॥ भिर्बहुतरैः । कदर्थयितुं पीडयितुम् । हृप्यदिति । एते कपीन्द्रा रजनिचरपुरीं लङ्कामुत्तरेण प्लवन्ते गच्छन्ति । शैलानां पर्वतानां पादैः प्रत्यन्तपर्वतैः शस्त्रिणः शस्त्रयुक्ताः । अत एवोद्दामानः प्रबला दिशि विदिशि दशग्रीवमुद्रीवयन्तः । उद्गता चासौ ग्रीवा उद्भीवा तथा पश्यन्तः । 'कर्तृकरणाद्धात्वर्थे' इति णिच् । यद्वा उगीवं कुर्वन्ति । कीदृशम् । दृप्यन्तो ये दिक्पालदन्तावला दिग्दन्तिनस्तेषां प्रचुरमदानामवग्रहे दृष्टिप्रतिवन्धे उग्राभिरक्ष्णां ताराभिर्गोलकैर्दीप्यमानम् । ग्रथनं निर्माणम् । समधिकमुद्वृत्तम् । उत्तरेणेति अन्ययोऽयम् । 'एनबन्यतरस्यामदूरे पञ्चम्याः' इत्येनप् । रजनिचरपुरीमिति "एनपा द्वितीया' इति द्वितीया । पादाः प्रत्यन्तपर्वताः' इत्यमरः । विषमतुल्यमन्यादृशम् । कृपाणः खड्गः । प्रतिभटः शत्रुयोधः । कण्टकितो रोमाञ्चितः । संतानपातिनीभिरनवच्छेदपतनशीलाभिः अनीकं सैन्यम् । 'युद्धे यत्क्रियते पानं वीरपाणं तदुच्यते' इति हारावली । अभिद्रवन्त्यभिमुखं धावन्ति । कृतं निष्फलम् । 'कृतं क्लीबं तु निष्फले' इत्यमरः । अपयानं पलायनम् । परिपुच्छयमानः पुच्छं पर्यस्यन् । इतस्ततो नयन्नित्यर्थः । 'पुच्छभाण्डचीवराण्णिडू' । अभिसान्त्वयन्प्रियवचनेनोत्साहयन् । अभियोधयत्यभिमुखं संप्रहारयति । लवंगराजः सुग्रीवः । अहहेत्याश्चर्ये । प्लवगाधिपेन वान १. ‘प्रतिभटोर:’; ‘प्रतिभटविकटोर : '. २. 'संतत ' ३ 'प्रधानयूथपतीन् '. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331