Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 239
________________ - २३६ उत्तराध्ययन-मूलसूत्रम्-१-७/२०६ प्राग्वत् 'नरके' सीमन्तकादावुपलक्षणत्वात् अन्यत्र वा दुर्गतावुत्पद्यते ।। मू.( २०७) धीरस्स पस्स धीरत्तं, सव्वधम्मानुवत्तिणये। . चिच्चा अधम्मं धम्मिट्टे, देवेसु उववज्जाइ। वृ. तथा धी: बुद्धिस्तया राजत इति धीर:-धीमान् परीषहाद्यक्षोभ्यो वा धीरः तस्य पश्य' प्रेक्षस्य 'धीरत्वं' धीरभावं, सर्वं धर्मं क्षान्त्यादिरूपमनुवर्तते तदनुकूलाचारतया स्वीकुरुत इत्येवंशीलो यस्तस्य सर्वधर्मानुवर्तिनः, धीरत्वमेवाह-'त्यक्त्वा' हित्वा अधर्मविषयाभिरतिरूपमसदाचारु 'धम्मिटे'त्ति इष्ट धर्मा, यदिवा-अतिशयेन धर्मवानिति, इष्ठनि "विन्मतोलुंगि" ति मतुब्लोपे धर्मिष्ठ इति, देवेषूपपद्यत इत्याह। यतश्चैवमतो यद्विधेयं तदाहमू. ( २०८) तुलिआण बालभावं, अबालं चेव पंडिए। चइऊण बालभावं, अबालं सेवए मुनी॥ वृ. 'तोलयित्वा' इह प्राग्वत् 'बालभावं' बालत्वम् 'अबालं'ति भावप्रधानत्वान्निर्देशस्याबालत्वं धीरत्वं, 'चः' समुच्चये, एवेति प्राकृतत्वादनुस्वारलोपः ‘एवम्' अनन्तरोक्तप्रकारेण 'पण्डितः' बुद्धिमान त्यक्त्वा 'बालभावं' बालत्वम् 'अबालं'ति अबालत्वं 'सेवते अनुतिष्ठति ‘मुनिः' यतिरिति सूत्रत्रयार्थः । इति:' परिसमाप्तौ, ब्रुवीमीति पूर्ववत्। उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेवेति सूत्रार्थः॥ अध्ययनं ७-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे सप्तमाम्ध्ययनस्य भद्रबाहुस्वामिरचिता नियुक्तिः एवं शान्त्याचार्यरचिता टीका परिसमाप्ता। (अध्ययनं - ८ कापिलीयंवृ. व्याख्यातं उरभ्रीयाख्यं सप्तममध्ययनं, सम्प्रत्यष्टममारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने रसगृद्धेरपायबहुलत्वमभिधाय तत्त्वाग उक्तः, स च निर्लोभस्यैव भवतीति इह निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचर्चा प्राग्वद् यावन्नामनिष्पन्ननिक्षेपे कापिलीयमिति नाम, अतः कपिलनिक्षेपमाहनि.[ २५०] निक्खेवो कविलंमी चउव्विहो दुव्विहो य दव्वंमि। आगमनोआगमओ नोआगमओ य सो तिविहो ।। वृ. 'निक्षेपः' न्यासः ‘कपिले' कपिलविषयः 'चतुर्विधः' चतुष्प्रकारो नामस्थापनाद्रव्यभावभेदात्, तत्राद्ये प्रतीते, 'द्विविधः' द्विभेदो भवति 'द्रव्य' इति द्रव्यविषयः द्वैविध्यमेवाहआगतमो नोआगमतः, तत्रागमतो ज्ञाताऽनुपयुक्तो नोआगमतश्च स 'त्रिविधः' त्रिभेद इति नि.[ २५१] जाणगसरीरभविए तव्वतिरित्ते य सो पुनो तिविहो । एगभविअबद्धाउअ अभिमुहुओ नामगोए अ॥ वृ.कपिलशब्दार्थज्ञशरीरंपश्चात्कृतपर्यायं ज्ञशरीरमित्युच्यते, तदेव द्रव्यकपिलो, 'भविय'त्ति भव्यशरीरंपुरस्कृतकपिलशब्दार्थज्ञतात्मकपर्यायं द्रव्यकपिलः, तद्व्यतिरिक्तश्च, स तद्व्यतिरिक्तद्रव्यकपिलः पुनः 'त्रिविधः' त्रिभेदः, त्रैविध्यमेवाह-एकभविको बद्धायुष्कोऽभिमुख Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388