Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं-१४,[नि. ३७३ ] लघुभूतः-संयमस्तेन विहर्तुं शीलं येषां ते तथाविधाः, आ-समन्तान्मोदमाना हश्यन्त आमोदमानाः, तथाविदानुष्ठानेनेति गम्यते, गच्छन्ति वियक्षितं स्थानमिति शेषः, क इव?-'दिया कामकमा इव' त्ति इवशब्दो भिन्त्रक्रमस्ततो द्विजा इव-पक्षिण इव काम:-अभिलाषस्तेन क्रामन्तीति कामक्रमाः, यथा पक्षिणः स्वेच्छया यत्र यत्रावभासते तत्र तत्रामोदमाना भ्राम्यन्ति एवमेतेऽप्यभिष्वङ्गस्य परतन्त्रताहेतोरभावाद्यत्र यत्र संयमयात्रानिर्वहणं तत्र तत्र यान्तीत्याशयः।
पुनर्वहिरास्थां निराकुर्वन्त्याहमू. (४८६) इमे य बद्धा फंदंति, मम हत्थऽज्जमागया।
वयं च सत्ता कामेसु, भविस्सामो जहा इमे। वृ. 'इमे' इत्यनुभूयमानतया प्रत्यक्षाः शब्दादयः, 'च:' समुच्चये 'बद्धाः' नियन्त्रिता अनेकधोपायै रक्षिता इथ्यर्थः, एते किमित्याह-स्पन्दन्त इव स्पन्दन्ते अस्थितिधर्मतया, ये कीदृश इत्याह-'मम हत्थऽज्जभाग- य'त्ति 'ममे' त्यात्मनिर्देशे उपलक्षणत्वात्तव च 'हस्तं' करम्, आर्य! अद्य वा 'आगताः' प्राप्ताः, कोऽर्थः?-स्ववशाः, आत्मनोऽज्ञतां दर्शयितुमाह'वयं च सत्त'त्ति वयं पुनः 'सक्तानि' संबद्धानि अभिष्वङ्गवन्तीत्यर्थः, अबहुत्वेऽप्यस्मदोर्द्वयोश्चेति बहवचनं, 'कामेषु' अभिलषणीयशब्दादिषु, एवंविधेष्वपि चामीष्वभिष्वङ्ग इति मोहविलसितमिति भावः, यद्वा 'इमे चे'त्ति चशब्दाद्वयं च स्पन्दामह इव स्पन्दामहे आयुषश्चलतया परलोकगमनाय, शेषं तथैव, यत एवमतो भविष्यामो यथेमे पुरोहितादयः, किमुक्तं भवति?-यथाऽभिश्चञ्चलत्वमवलोक्यैते परित्यक्तास्तथा वयमपि त्यक्ष्याम इति । स्यादेतद्-अस्थिरत्वेऽपि सुखहेतुत्वात्किमित्यमी त्यज्यन्ते इत्याहमू.(४८७) सामिसंकुललं दिस्सा, बज्झमानं निरामिसं।
आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ।। वृ.सहामिषेण-पिशितरूपेण वर्तत इति सामिषस्तं कुललमिह गृणं शकुनिकां वा 'दृष्ट्वा' अवलोक्य 'बाध्यमानं' पीड्यमानं पक्ष्यन्तरैरिति गम्यते, निरामिषम्-आमिषविरहितमन्यथाभूतं दृष्ट्वति गम्यते, 'आमिषम्' अभिष्वङ्गहेतुं धनधान्यादि 'सर्व' निरवशेषम् 'उज्झित्वा' त्वक्त्वा 'विहरिस्सामो'त्ति विहरष्याम्यप्रतिबद्धविहारितया चरिष्यामीत्यर्थः, 'निरामिषा' परित्यक्ताभिष्वङ्गहेतुः । उक्तानुवादेनोपदेष्टुमाहमू.(४८८) गिद्धोवमे य नच्चा णं, कामे संसारवड्डणे।
. उरगो सुवन्नपासिव्व, संकमानो तणुं चरे। वृ. गृद्धेणोपमा येषां ते गृद्धोपमास्तानुक्तन्यायेन, 'तुः' समुच्चये भिन्नक्रमश्च योक्ष्यते, 'ज्ञात्वा' अवबुध्य, नमिति प्राग्वत्, कान्?-प्रक्रमाद्विषयामिषवतो लोकान् ‘कामाश्च' विषयांश्च 'संसारवर्द्धनान्' संसारवृद्धिहेतून् ज्ञात्वेति सम्बन्धः, अथवा कामयन्त इति कामा इति व्युत्पत्त्या कामयोगाद्वाऽत्यन्तगृद्धिख्यापनार्थं कामा विषयिण एवोक्ता अतस्तान् गृद्धोपमान् संसारवर्द्धनांश्च ज्ञात्वा किमित्याह-'उरगोसुवनपासेव'त्ति इवशब्दस्य भिन्नक्रमत्वात् आर्षत्वाच्च 'उरग इव' भुजग इव ‘सौपर्णेयपाइँ' गरुडसमीपे 'शङ्कमानः' भयत्रस्तस्तन्विति-स्तोकं मन्दं यतनयेतियावत् 'चरे:' क्रियासु प्रवर्तस्व, अस्यायमाशयः-यथा सौर्पणेयोपमैर्विषयैर्न बाध्यसे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388