Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - १६, [ नि. ३८५ ]
३६३
मू. (५१५) नो इत्थीणं इंदियाई मनोहराई मनोरमाइं आलोइत्ता निज्झाइत्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाऽऽह-निग्गंस्स खलु इत्थीणं इंदियाइं मनोहराइं मनोरमाइं जाव निज्झाएमाणस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयं वा रोगायकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं इंदियाइं निज्झाइ ॥
'वृ. नो स्त्रीणां 'इन्द्रियाणि' नयननासिकादीनि मनः- चित्तं हरन्ति दृष्टमात्राण्यप्याक्षिपन्तीति मनोहराणि तथा मनो रमयन्तीति दर्शनानन्तरमनुचिन्त्यमानान्यह्लादयन्तीति मनोरमाणि 'आलोकिता' समन्ताद्रष्टा 'निर्ध्याता' दर्शनानन्तरमतिशयेन चिन्तयिता, यथा-अहो ! सलवणत्वं लोचनयो:, ऋजुत्वं नासावंशस्येत्यादि, यद्वा 'आडीषदर्थे' तत 'आलोकिता' ईषद्दृष्टा 'निर्ध्याता' प्रबन्धेन निरीक्षता भवति यः स निर्ग्रन्थः, अन्यत्प्रतीतमेवेति सूत्रार्थः ॥ पञ्चममाह
मू. ( ५१६ ) नो निग्गंथे इत्थीणं कुर्डुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसद्द वा रुइयसद्दं वा गीयसद्दं वा हसियसद्दं वा थणियसद्दं वा कंदियसद्दं वा विलवियसद्दं वा सुणित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाह-इत्थीणं कुड्डुंतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा जाव विलवियसद्द वा सुणमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयं वा रोगायकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कुर्डुतरंसि वा जाव सुणेमाने विहरिज्जा ॥
वृ. नो स्त्रीणां कुड्यं-खटिकादिरचितं तेनान्तरं व्यवधानं कुड्यन्तरं तस्मिन् वा, दूष्यंवस्त्र तदन्तरे वा, यवनिकान्तर, इत्यर्थः, भित्तिः- पक्केष्टकादिरचिता तदन्तरे, वाशब्दः सर्वत्र विकल्पाभिधायी, स्थित्वेति शेषः, 'कूजितशब्दं वा' विविधविहगभाषयाऽव्यक्तशब्दं सुरतसमयभाविनं 'रुदितशब्दं वा' रतिकलहादिकं मानिनीकृतं 'गीतशब्दं वा' पञ्चमादिहुंकृतिरूपं 'हसितशब्दं वा' कहकहादिकं 'स्तनितशब्दं वा' रतिसमयकृतं 'क्रन्दितशब्दं वा' प्रोषितभर्तृकादिकृताक्रन्दरूपं 'विलपितशब्दं वा' प्रलापरूपं श्रोता यो न भवति स निर्ग्रन्थः, शेषं स्पष्टमिति सूत्रार्थः ॥ षष्ठमाह
मू. (५१७) नो निग्गंथे पुव्वरयं पुव्वकीलियं अनुसरित्ता हवइ, तं कहं इति चेदायरियाहनिग्गंथस्स खलं इत्थीणं पुव्वरयं पुव्वकीलियं अनुसरमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयं वा रोगायंकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुव्वरयं पुव्वकीलियं अनुसरिज्जा ।।
वृ. नो निर्ग्रन्थः पूर्वस्मिन् गृहावस्थालक्षणे काले रतं - स्त्र्यादिभिः सह विषयानुभवनं पूर्वरतं, 'पूर्वक्रीडितं वा' स्त्र्यादिभिरेव पूर्वकालभावि दुरोदरादिरमणात्मकं वाशब्दस्य गम्यमानत्वात्, ‘अनुस्मर्त्ता' अनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः ॥ सप्तममाह
मू. (५१८ ) नो निग्गंथे पणीयं आहारं आहासरित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाह- निग्गंथस्स पणीयं पानभोयणं आहारेमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388