Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - १३, [ नि. ३५५ ]
इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभुत्तदाह
मू. (४४०) पंचालरायाऽविय बंभदत्तो, साहुस्स तस्स वयणं अवाउं । अनुत्तरे भुंजिय काम भोगे, अनुत्तरे सो नरए पविट्ठो ॥
वृ. ‘पंचालराआऽविय'त्ति 'अपि' पुनरर्थः, 'च: ' पूरणे, ततः पञ्चालराज: पुनर्ब्रह्मदत्तोब्रह्मदत्ताभिधानः ‘साधोः' तपस्विनः 'तस्य' अनन्तरोक्तस्य 'वचनं' हितोपदेशदर्शकं वाक्यम् 'अकृत्वा' वज्रतन्दुलवद्गुरुकर्मतयाऽत्यन्तदुर्भेदत्वादननुष्ठान 'अनुत्तरान्' सर्वोत्तमान् 'भुंक्त्वा' अनुपाल्य 'कामभोगान्' उक्तरूपान् 'अनुत्तरे' स्थित्यादिभिः सकलनरकज्येष्ठेऽप्रतिष्ठान इतियावत् 'स' ब्रह्मदत्त: 'नरके' प्रतीते 'प्रविष्ट: ' तदन्तरुत्पन्नः, तदनन निदानस्य नरकपर्यवसानफलत्वमुपदर्शितं भवतीति सूत्रार्थः ॥
नि. [ ३५५ ]
नि. [ ३५६ ]
नि. [ ३५७ ]
नि. [ ३५८ ]
इह चास्य शेषवक्तव्यतासूचिका अपि निर्युक्ति-गाथाः पञ्च दृश्यन्ते, तद्यथाइत्थीरयणपुरोहियभिज्जाणं वग्गहो विनासंमि । सेनावइस्स भेओ वक्कमणं चेव पुत्ताणं ॥ संगाम अत्थि भेओ मरणं पुन चूयपायवज्जाणे । कडगस्स य निब्भेओ दंडो अ पुरोहितयकुलस्स || जउघरपासयंमि अ दारे य सयंवरे अ थाले अ । तत्तो असर हथिए अ तह कुंडए चेव ॥ कुक्कडरहतिलपत्ते सुंदसणो दारुए य नयनिल्ले । पत्तच्छज्जसंयवर कलाउ तह आसने चेव ॥ कंचुयपज्जुमि अ हत्थो वणकुंजरे कुरुमई अ । एए कन्नालंभा बोद्धव्वा बंभदत्तस्स ॥ वृ. एतास्तु विशिष्टसम्प्रदायाभावान्न विव्रियन्ते ॥ सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यतेमू. (४४१) चित्तोऽवि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी । अनुत्तरं संजम पालइत्ता, अनुत्तरं सिद्धिगइं गओ ॥ त्तिबेभि ।
नि. [ ३५९ ]
वृ. 'चित्रोऽपि ' जन्मान्तरनामतश्चित्राभिधानस्तपस्व्यपि, अत्रापि 'अपि : ' पुनरर्थे, ततश्चित्रः पुनः 'कामेभ्यः' अभिलषणीयशब्दादिभ्यो विरक्तः - पराडमुखीभूतः कामः - अभिलाषोऽस्येति विरक्तकामः उदात्तं प्रधानं चारित्रं च सर्वविरतिरूपं तपश्च- द्वादशविधं यस्य च उदात्तचारित्रतपाः, पाठान्तरत:-उदग्रचारित्रता वा महेषी महर्षिर्वा, 'अनुत्तरं' सर्वसंयमस्थानोपरिवर्तिनं 'संजम 'त्ति संयमम्- आश्रवोपरमाणिदकं' पालयित्वा' आसेव्य 'अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनीमतिप्रधानां वा ‘सिद्धिगतिं मुक्तिनाम्नीं गतिं 'गतः ' प्राप्त इति सूत्रार्थः ॥
'इति' परिसमाप्तौ, ब्रवमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । अध्ययनं १३ समाप्तम्
मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे त्रयोदशमध्ययनं सनिर्युक्तिः सटीकं समाप्तम्
Jain Education International
For Private & Personal Use Only
३३३
www.jainelibrary.org
Loading... Page Navigation 1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388