Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३१९
अध्ययनं-१३,[नि.३३७]
संवच्छरं अनूनं वसंति इक्किक्करज्जंमि ।। नि.[३३८] राया य बंभदत्तो धनुओ सेनावई अ वरधनुओ।
इंदसिरी इंदजसा इंदुवसु चुलनिदेवीओ।। वृ. राजा च तत्र पाञ्चालेसुकाम्पिल्ये 'ब्रह्म' इति ब्रह्मनामा कासीजनपदाधिप: कटकस्तृतीयः कुरुषु गजपुराधिपतिः कणेरुदत्त इति राजा च अङ्गेषु चम्पास्वामी पुष्पचूलो यः किल ब्रह्मपत्न्याश्चुलिन्या भ्राता दीर्घ' इति दीर्घपृष्ठः पुनर्भवति कौशलिकः साकेतपुराधिपतिः एतेऽनन्तरोक्ताः पञ्च वयस्यां 'सर्वे' समस्ताः सह दारान् पश्यन्तीत्येवंशीला: सहदारदर्शिनः, किमुक्तं भवति? - एककालकृतकलत्रस्वीकाराः समानवयस इतियावत् 'भोच्च'त्ति भूत्वा संव्वत्सरं वर्षम् 'अन्यून' परिपूर्ण वसन्ति' आसते, तत्कालापेक्षया वर्तमानता, 'एकैकराज्ये' एकैकसंबन्धिनि नृपतित्वे। ___ एष तावद्गाथाद्वयार्थः, तृतीयगाथा तु तात्पर्यतो व्याख्यायते-ब्रह्मराजस्येन्द्र श्रीप्रमुखाश्चतस्रो देव्यः, तत्र च चुलन्याः पुत्रोऽजनि, धनुर्नाम्नः सेनापतेरपि तत्रैवाहनि सुतः समुदपादि, कृतानि द्वयोरपि मङ्गलकौतुकानि, दत्तानि च दीनानाथेभ्यो दानानि, विहितं च स्वसमये राजपुत्रस्य ब्रह्मदत्त इति नाम, इतरस्य तु वरधनुरिति, कालक्रमेण च जातौ कलाग्रहणोचित्तौ, ग्राहिती सर्वा अपि कलाः, अस्मिश्चान्तरे मरणपर्यवसानतया जीवलोकस्य मृतो ब्रह्मराजः, कृतमौर्वदेहिकम्, अतिक्रान्तेषु च कतिपयदिनेषु तद्वयस्यैरभिषिक्तो राज्ये ब्रह्मदत्तः, पर्यालोचितं च तैः-तथैष नाद्यापि राज्यधुराधरणधौरेय इति पालयितुमुचितः कतिचित्संवत्सराणि, निरोपिस्तैस्तत्र दीर्घपृष्ठः, गताः स्वस्वदेशेषु कटकादयः, जातश्च सर्वत्राप्रतिहतप्रवेशतया दीर्घपृष्ठस्य सह चुलन्या सम्बन्धः, ज्ञातं चैतदन्तःपुरपालिकया, न्यवेदि च तया धनुर्नाम्न: सेनापतिमन्त्रिणः सकलमपि तद्वृत्तं, निरूपितस्तेन वरधनुर्यथा न कदाचित्कुमारस्त्वया मोक्तव्य इति, आरब्धश्चासौ तथैवानुष्ठातुम्, अन्यदा चायं विदितदीर्घपृष्ठचुलनीवृत्तान्तः केनचिदुपायेनामू निवारयामीति विजातिशकुनिकसग्रहणकमानीय कुमारायोपनिन्ये, तच्चातिनियमितमादायान्तःपुरस्यान्तः किलान्योऽपि य एवं दुष्टशीलः सोऽस्माभिरित्थं नियन्त्रणीय इति तौ स्वयं स्वसहचरैश्च डिम्भैरुदघोषयन्तौ प्रतिदिनमितश्चेतश्च भ्रमितमारब्धौ, उपलब्धं च तत्ताभ्यामनष्ठीयमानंदीर्घपृष्ठेन, कुपितश्चासौ कुमाराय, भणिता च चुलनी-यथाऽयमुपायेन केनापि विनाश्यतां यतो न विषकन्दल इवैष उपेक्षितः क्षेमङ्करोऽस्माकं भवेतेति, प्रतिपत्रं च तत्तया दुरन्ततया मोहोदयस्य, निरूपितश्च ताभ्यामुपाय:-यथाऽस्मै पुष्पचूलमातुलेन स्वदुहिता पुष्पचूला नाम पूर्वदत्तेति तामसौ परिणाय्यते, कार्यते चैतच्छयनाय जतुगृहम्, एतश्च तन्मन्त्रितमशेषमपि तथैवान्तः पुररक्षिकया निवेदितं धनोः, तेनापि विनष्टमेतदिति पर्यालोच्य कुमारसंरक्षणाय प्रयत्नः कर्तुमुपचक्रमे, तथाहि-पृष्टोऽसावनेन दीर्घपृष्ठो यथा वयमिदानी वृद्धास्तत्किमिदानीमपरेण?, युष्माभिरनुज्ञाता धर्ममेवैतत्कालोचितं कुर्मः, तेनालोचितं-यथैष दुरात्मा दूरस्थो न सून्दर इति, उक्तश्च___ यथैतत्त्वद्रहितमखिलमपि राज्यं विनश्यत्यत इहैव स्थितो जपहोमदानादिभिर्धर्ममुपचिनु, तेन चोक्तं-यदादिशन्ति भवन्तः, इत्युक्त्वा च गतः स्वगृहं, कारितं चानेन भागीरथ्यास्तटे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388