Book Title: Agam Sagar Kosh Part 05 Author(s): Deepratnasagar, Dipratnasagar Publisher: Deepratnasagar View full book textPage 5
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] नमो नमो निम्मलदंसणस्स | शबरा- येषामनेकशाखे शृङ्गे भवतः। जम्बू. १२४॥ बाल ब्रह्मचारीश्री नेमिनाथाय नमः शबल- बकुशः-कर्बुरः। स्था० ३३६। बकुशम्। भग० ८९१| आचा. ९७ पूज्य-आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः शबलीभूत-उन्मिश्रम्। आचा० ३२१| श शब्द-राजग्राह्यत्वे शब्दकरणम्। नन्दी० १५८ शक- म्लेच्छदेशविशेषः। उत्त० ३३७ शब्दकरत्व-रात्रौ महाशब्देनोल्लापितत्वम्। शकुनिक- पक्षी। उत्त० ३७८१ सप्तदशममसमा-धिस्थानम्। प्रश्न. १४४| शकुनिकसग्रहणकं- पञ्चरम्। उत्त० ३७८| शब्दनिःस्पृहत्वं- प्रथमा भावनावस्तु। प्रश्न. १५९। शकनिका- पक्षिणी। उत्त०४०९। शब्दवेधी- धनुर्वेदविशेषः। आचा. १७६| शक्ति- शक्तिः प्रहरणविशेषः। भग० १८२। शब्दसप्तैकक- आचाराङ्गद्वितीयश्रुतस्कंधे प्रहरणविशेषः। आव. ५८८ द्वितीयचूडायां चतुर्थमध्ययनम्। स्था० ३८७। शक्र-सौधर्मकल्पे इन्द्रः। ज्ञाता० १२७) शब्दाबैत- सर्वशब्दात्मकमिदमित्येकत्वं प्रतिपन्नः। शक-शङ्कः- लौकिककालोपायः। दशवै० ४०| कालश स्था० ४२५ र्दध्ययर्थं साधनविशेषः। आव० ५५४। शब्दादबैतवादी- सर्वं शब्दात्मकमिदमित्येकत्वं शङ्ख-जीवमिश्रे दृष्टान्तः प्रज्ञा० २५८1 जीवा. १९१| प्रतिपन्नः। स्था० ४२११ शुक्लवर्णपरिणतः प्रज्ञा० १० द्वीन्द्रियजीवविशेषः। शब्दापाति- वर्तुलवैताढ्यः। सम० ९५) प्रज्ञा० २३ शब्दापाती- वर्तुलविजयार्द्धपर्वतविशेषः। प्रश्न० ९५६। शङ्खचर- द्वीप विशेषः। अनुयो. ९०। शब्दायते- आकारयति। जीवा. २४३। शङ्खनक-जीवमिश्रे दृष्टान्तः। प्रज्ञा० २५८। शब्दोन्नतिक- उन्नतशब्दम्। जीवा० १२३, १६४। शङ्खा- वापीनाम। जम्बू० ३७१ शय्यम्भव- परिपाट्या प्रभवशिष्यः। आव०६२ अनाचीर्णे शखावर्ता- वापीनाम। जम्बू० ३७१। आचार्यः। स्थविरविशेषः। आव०६२। बृह. १६६ अ। शङ्खोत्तरा- वापीनाम। जम्बू० ३७१। शय्यातरपिण्डभोजन- पञ्चमः शबलः। प्रश्न. १४४| शची- शक्रस्य दवितीयाऽग्रमहिषी। जम्बू. १५९| शय्यातरावग्रह- पञ्जविधावग्रहे चतुर्थः। आचा० १३४। शत- ग्रन्थान्तरपरिभाषयाऽध्ययनम्। भग०११ शय्यापरिकर्मवर्जन- तृतीयभावनावस्तु। प्रश्न. १२८१ शतपत्र-सुरभिगन्धे दृष्टान्तः। प्रज्ञा०४७३। शय्याभाण्ड- शय्योपकरम्। निर० २७। शतपत्रिका- पूष्पविशेषः। अनुयो० २१४१ शरिध- तोणः। प्रश्न । तोणः। ३२२॥ शतपद- वास्तुन्यासविशेषः। जम्बू० २०८। शरपर्शी- मुञ्जः। स्था० ३३९। शतपर्वा- शतपत्री-पवर्गवनस्पती। आचा० ५७। शराव- अवधेराकारविशेषः। आचा. १५) शतमुख- आधाकर्मपरिभोगे गुणचन्द्रश्रेष्ठिनः पुरम्। शरासन- भद्रम्। भग० १४७ पिण्ड०७४। शरिका-आचा० ३१७ शतातीक- वृद्धः वर्षशतमानः। सूत्र० ८४। शरीर-नैषेधिकी। आव. २६६। शतायुः- अजितसेनापरनाम। सम० १५९। शरीरपर्याप्ति- यया तु रसीभूतमाहरं धातुरुपतया शतारुक-क्षुद्रकोष्ठम्। आचा० २३५। एकादशं क्षुद्रकुष्ठम्। परिणमयति सा शरीरपर्याप्तिः । बृह. १८४ आ। प्रश्न.१६१ शरीरसम्पत्- आरोहपरिणाहयुक्ततादिचतुर्भेदभिन्ना शफ-खुरः। जीवा० ३८। खुरः। प्रज्ञा०४५। सम्पत्। उत्त०३९ शबर- म्लेच्छदेशविशेषः। उत्त० ३३७। म्लेच्छविशेषः। शरीरानुगतः- उद्गारोच्छवासादिः। स्था० ३३६| आचा० ३७७ शर्क- मणिपरीक्षायां ज्ञातव्यः। जम्बू. १३८1 शबरदेशजा- शबरी। ज० १९११ मुनि दीपरत्नसागरजी रचित "आगम-सागर-कोषः" [१]Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 169