________________
[Type text] आगम-सागर-कोषः (भागः-५)
[Type text] नमो नमो निम्मलदंसणस्स | शबरा- येषामनेकशाखे शृङ्गे भवतः। जम्बू. १२४॥ बाल ब्रह्मचारीश्री नेमिनाथाय नमः
शबल- बकुशः-कर्बुरः। स्था० ३३६। बकुशम्। भग० ८९१|
आचा. ९७ पूज्य-आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः
शबलीभूत-उन्मिश्रम्। आचा० ३२१| श
शब्द-राजग्राह्यत्वे शब्दकरणम्। नन्दी० १५८ शक- म्लेच्छदेशविशेषः। उत्त० ३३७
शब्दकरत्व-रात्रौ महाशब्देनोल्लापितत्वम्। शकुनिक- पक्षी। उत्त० ३७८१
सप्तदशममसमा-धिस्थानम्। प्रश्न. १४४| शकुनिकसग्रहणकं- पञ्चरम्। उत्त० ३७८|
शब्दनिःस्पृहत्वं- प्रथमा भावनावस्तु। प्रश्न. १५९। शकनिका- पक्षिणी। उत्त०४०९।
शब्दवेधी- धनुर्वेदविशेषः। आचा. १७६| शक्ति- शक्तिः प्रहरणविशेषः। भग० १८२।
शब्दसप्तैकक- आचाराङ्गद्वितीयश्रुतस्कंधे प्रहरणविशेषः। आव. ५८८
द्वितीयचूडायां चतुर्थमध्ययनम्। स्था० ३८७। शक्र-सौधर्मकल्पे इन्द्रः। ज्ञाता० १२७)
शब्दाबैत- सर्वशब्दात्मकमिदमित्येकत्वं प्रतिपन्नः। शक-शङ्कः- लौकिककालोपायः। दशवै० ४०| कालश
स्था० ४२५ र्दध्ययर्थं साधनविशेषः। आव० ५५४।
शब्दादबैतवादी- सर्वं शब्दात्मकमिदमित्येकत्वं शङ्ख-जीवमिश्रे दृष्टान्तः प्रज्ञा० २५८1 जीवा. १९१|
प्रतिपन्नः। स्था० ४२११ शुक्लवर्णपरिणतः प्रज्ञा० १० द्वीन्द्रियजीवविशेषः।
शब्दापाति- वर्तुलवैताढ्यः। सम० ९५) प्रज्ञा० २३
शब्दापाती- वर्तुलविजयार्द्धपर्वतविशेषः। प्रश्न० ९५६। शङ्खचर- द्वीप विशेषः। अनुयो. ९०।
शब्दायते- आकारयति। जीवा. २४३। शङ्खनक-जीवमिश्रे दृष्टान्तः। प्रज्ञा० २५८।
शब्दोन्नतिक- उन्नतशब्दम्। जीवा० १२३, १६४। शङ्खा- वापीनाम। जम्बू० ३७१
शय्यम्भव- परिपाट्या प्रभवशिष्यः। आव०६२ अनाचीर्णे शखावर्ता- वापीनाम। जम्बू० ३७१।
आचार्यः। स्थविरविशेषः। आव०६२। बृह. १६६ अ। शङ्खोत्तरा- वापीनाम। जम्बू० ३७१।
शय्यातरपिण्डभोजन- पञ्चमः शबलः। प्रश्न. १४४| शची- शक्रस्य दवितीयाऽग्रमहिषी। जम्बू. १५९|
शय्यातरावग्रह- पञ्जविधावग्रहे चतुर्थः। आचा० १३४। शत- ग्रन्थान्तरपरिभाषयाऽध्ययनम्। भग०११
शय्यापरिकर्मवर्जन- तृतीयभावनावस्तु। प्रश्न. १२८१ शतपत्र-सुरभिगन्धे दृष्टान्तः। प्रज्ञा०४७३।
शय्याभाण्ड- शय्योपकरम्। निर० २७। शतपत्रिका- पूष्पविशेषः। अनुयो० २१४१
शरिध- तोणः। प्रश्न । तोणः। ३२२॥ शतपद- वास्तुन्यासविशेषः। जम्बू० २०८।
शरपर्शी- मुञ्जः। स्था० ३३९। शतपर्वा- शतपत्री-पवर्गवनस्पती। आचा० ५७।
शराव- अवधेराकारविशेषः। आचा. १५) शतमुख- आधाकर्मपरिभोगे गुणचन्द्रश्रेष्ठिनः पुरम्।
शरासन- भद्रम्। भग० १४७ पिण्ड०७४।
शरिका-आचा० ३१७ शतातीक- वृद्धः वर्षशतमानः। सूत्र० ८४।
शरीर-नैषेधिकी। आव. २६६। शतायुः- अजितसेनापरनाम। सम० १५९।
शरीरपर्याप्ति- यया तु रसीभूतमाहरं धातुरुपतया शतारुक-क्षुद्रकोष्ठम्। आचा० २३५। एकादशं क्षुद्रकुष्ठम्।
परिणमयति सा शरीरपर्याप्तिः । बृह. १८४ आ। प्रश्न.१६१
शरीरसम्पत्- आरोहपरिणाहयुक्ततादिचतुर्भेदभिन्ना शफ-खुरः। जीवा० ३८। खुरः। प्रज्ञा०४५।
सम्पत्। उत्त०३९ शबर- म्लेच्छदेशविशेषः। उत्त० ३३७। म्लेच्छविशेषः।
शरीरानुगतः- उद्गारोच्छवासादिः। स्था० ३३६| आचा० ३७७
शर्क- मणिपरीक्षायां ज्ञातव्यः। जम्बू. १३८1 शबरदेशजा- शबरी। ज० १९११
मुनि दीपरत्नसागरजी रचित
"आगम-सागर-कोषः" [१]