________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
शर्करा- मधुररसपरिणता। प्रज्ञा० १०
अभ्याहृत-विवरणे देवशर्ममडखस्य ग्रामः। पिण्ड. ९७ शर्करिकालेपः-। ओघ० १४५
शालिभद्र- शुलभोबोधौ दृष्टान्तः। राज०| शर्करिल-पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शः। प्रज्ञा० । शाकूल- दर्दूरः। दशवै० १४१। ८०१
शावकः-बोहित्थः, पोतो वा। प्रश्न. ३९| शलभ-सम्मूर्छनजीवविशेषः। आचा०७०|
शावितः- शादितः-आकारितः। व्यव० १४४ अख। सम्मूर्च्छनज-विशेषः। दशवै० १४१।
शास्ता- तीर्थकृदादिः। आचा० २५० अर्हन्। आव० ११९। शलाका- भूमिस्फोटकविशेः। आचा ५७ घटे कारणम्। शास्ति-निराकरोति। भग० १७४। आचा० २२८१
शिक्षक-नवदिक्षीतः। आचा० ८० शल्लकी-स्कन्धबीजा। दशवै०१३९।
शिक्षेत- आसेवेत। आचा. २९११ शव-कणपः। प्रश्न. ५२
शिखरी- वर्षधरः। स्था०६८ शसि-नृपतिविशेषः। उत्त० ३८८1
शिबिका-यानविशेषः। आचा०६० शश्वद्भाव- प्रलयाभावः। जीवा० ९९।
शिरः- मस्तकम्। आचा० ३८१ शकुलिका- भक्ष्यविशेषः। प्रश्न. १६३।
शिरसिज- केशः। उत्त० ३३८१ शष्प- हरितम्। दशवै० २३५१
शिरीषकुसुम- सुकुमारकुस्मविशेषः। जीवा. २७०। शस्त्रपरिज्ञा- आचाराङ्गे प्रथममध्ययनम्। आव० ५६३।। | शिरोविशुद्ध-शिरसि प्राप्तो यदि नानुनासिकः। स्था० शाकटिक-सारथिः। स्था० २४०
३९६। स्वः शिरसि प्राप्तः सन्नान्नासिको भवति ततः शाकढिक-सौपारके वृद्धश्रावकः। व्यव० १७४ आ। शिरोविशुद्धम्। जम्बू. ४०।। शाकिनी- डाकिनी। प्रश्न. ५२।
शिलाप्रवाह-विद्रुमं रत्नम्। जीवा. १६४| शाक्य- मतविशेषः। आचा०४०३। शाक्यः-मतविशेषः। शिलीमुख- द्रव्यशल्यम्। आव०७८३। उत्त० ३३७ शाक्यः । आव०५९|
शिल्प-कादाचित्कं, नित्यव्यापारः। भग० ५७३, ३६८१ शाटक- वस्त्रविशेषः। उत्त. ९२
शिल्पं-साचार्यकं, नित्यव्यापारस्तु शिल्पमिति। स्था. शान्तिकर्म- होमादि। स्था० ३९४१
२८३, शिल्पं-साचार्यकं नित्यव्यापारश्च। आव०४१५) शान्तिचन्द्र- जम्बूद्वीपप्रज्ञत्तिवृत्तिकर्तारः। जम्बू० साचार्यकं कादाचित्कं वा। नन्दी.१४४१
सिद्धिशब्दाभिधेय-साम्ये भेद। स्था० २५० शान्तिचन्द्रगणिः- जम्बूद्वीपप्रज्ञत्तिवृत्तिविधायकः। शिवक-शिवकः। स्था०६। जम्बू० ४२४१
शिवकोष्टक- तगरायामाचार्यस्य शिष्यः। व्यव० ३१७ अ। शाम्ब- द्रव्यभावसङ्कोचे दृष्टान्तः। जम्बू. १०
शिवदेव- आधायाःप्रामित्यदवारविवरणे श्रेष्ठी। पिण्ड, द्रव्यभाव-सकोचे दृष्टान्तः। आव. ३७९|
९९| शारि-अष्टापदयूतभेदः। जम्बू. १३७।
शिवा- शक्रस्य द्वितीयाऽग्रमहिषी। जम्बू. १५९| शाङ्ग- विष्णुधनुः। प्रश्न० ८८५
आधायाः प्रामित्यदवारविवरणे शिवदेवश्रेष्ठिपत्नी। शालनकं- पुष्पकं फलप्रभृतिः। जीवा० २७८। शाकः। प्रश्न | पिण्ड० ९९। १४१। भोज्यपर्दाविशेषः। पिण्ड० १७२शालनकं- | शिशिर- हेमन्तऋतुः। ओघ० २१२। व्यञ्जनं तक्रादि वा। भग० ३२६। शालनकम्। व्यव० शिशुपाल- महाबलराजसूनः। प्रश्न० ८८ १४२।
शिशुपालिका- बालवत्सा। ओघ. १६३। शालिका-संमूर्छिमजीवविशेषः। आचा०७०
शिशकुमार- मकरविशेषः। पिण्ड. १४६| शालिग्राम- ग्रामविशेषः। दशवै. २८१। आधाकर्मपरिहरणे | शिष्टं-विष्टत्त्वं-अभिमतसिद्धान्तोक्तार्थता, वक्तः ग्रामणीवणिजस्थानम्। पिण्ड०७२३। आधाया
शिष्टतासू-चकत्वम्। सम०६३।
୨୫
मुनि दीपरत्नसागरजी रचित
160
"आगम-सागर-कोषः" [१]