________________
पांचवां प्रकरण : द्वादशांग विवरण: सूत्र ६१-६५
वा आघविज्जइ । सेत्तं विवाग- आख्यायते । तद् एतद् विपाकश्रुतम् । सुयं ॥
२. से कि तं दिट्टिवाए । दिट्ठिवाए णं सव्वभावपरूवणा आघविज्जइ । से समासओ पंचविहे पण्णत्ते, तं जहा १. परिकम्मे २. गुत्ताई ३. पुव्वगए ४. अणुओगे ५. चूलिया ||
६३. से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण, तं जहा १. सिद्ध सेणियापरिकम्मे २. मणुस्ससे णियापरिकम्मे ३. पुसेणियापरि कम्मे ४. ओगाढसेणियापरिकम्मे ५. उवसंपज्जण सेणियापरिकम्मे ६. विप्पजहणसेणियापरिकम्मे ७. ७. पाचुयसेमियापरिकम्मे ॥
६४. से कसं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चउद्दसविहे पण्णत्ते तं जहा - १. माउगा पयाई २. एगट्टियपयाई ३. अट्ठापयाई ४. पाढो ५. आगासपयाई ६. उभूयं ७. रासिब एग गुणं ε. दुगुणं १०. तिगुणं ११. के भूयपडिग्गहो १२. संसारपडिगो १३. नंदावतं १४. सिद्धावत्तं । सेत्तं सिद्धसेणियापरिकम्मे ||
-
६५. से कि तं मणस्स सेणियापरिकम्मे ? मणस्ससेणिपापरिकम्मे चउदसविहे पण्णत्ते तं जहा १. मागावया २ एमपियाई ३. अट्ठापयाई ४. पाढो ५. आगासपाई ६. केयं ७. रासिवर्ड ८. एगगुणं ६. दुगुणं १०. तिगुणं ११. भूपडिगो १२. संसार पडिगो १३. नंदावतं ११. मणस्तावतं । सेतं मणस्स सेणिया परिकम्मे ॥
Jain Education International
अथ कः स दृष्टिवाद: ? दृष्टिवादे सर्वभावप्ररूपणा आख्यायते । स समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा - १. परिकर्म २. सूत्राणि ३. पूर्वगतं ४. अनुयोगः ५. चूलिका ।
--
अथ किं तत् सिद्धश्रेणिकापरिकर्म ? सिद्धश्रेणिकापरिकर्म चतुर्दशविधं प्रज्ञप्तं, तद्यथा-- १. मातृकापदानि २. ३. अर्थपदानि ४. पाठः ५. आकाशपदानि ६. केतुभूतं ७. राशिद्धम्म एकगुणं ९. द्विगुणं १०. त्रिगुणं ११. केतुभूतप्रतिग्रहः १२. संसारप्रतिग्रहः १३. नन्द्या१४. सावर्तम् । तदेतत् सिद्धश्रेणिकापरिकर्म ।
अथ किं तत् परिकर्म ? परिकर्म सप्तविधं प्रज्ञप्तं तचा १. सिद्धश्रेणिकापरिकर्म २. मनुष्यधेषिका परिकर्म ३. स्पृष्टश्रेणिकापरिकर्म परिकर्म ४. अनामिकापरिकर्म उपसंपादनश्रेणिकापरिकर्म ६. विप्रहाणश्रेणिकापरिकर्म ७. च्युताच्युतश्रेणिकापरिकर्म ।
५.
अथ कि त मनुष्यापर कर्म ? मनुष्यापरिकर्मविधं प्रज्ञप्तं, तद्यथा - १. मातृका - पानि २. एकाधिकपदानि अर्थपदानि ४. पाठः ५. आकाशपदानि ६. केतुभूतं ७. राशिबद्धम् ८. एकगुणं ९. द्विगुणं १०. त्रिगुणं ११. केतुभूतप्रतिग्रहः १२. संसारप्रतिग्रहः १३. नन्द्यावर्त १४. मनुष्यावर्तम्। तदेतत् मनुष्यथेणिकापरिकर्म ।
१४७
वह इस प्रकार ज्ञाता और विज्ञाता हो जाता है । इस प्रकार विपाक में चरण-करण की प्ररूपणा का आख्यान किया गया है ।" वह विपाकश्रुत है ।
For Private & Personal Use Only
९२. वह दृष्टिवाद क्या है ?
दृष्टिवाद में सर्वभावों की प्ररूपणा की गई हैं। संक्षेप में वह पांच प्रकार का प्रज्ञप्त है, जैसे - १. परिकर्म २. सूत्र ३. पूर्वगत ४. अनुयोग ५. चूलिका
९३. वह परिकर्म क्या है ?
परिकर्म सात प्रकार का प्रज्ञप्त है, जैसे-१. सिद्धश्रेणिका परिकर्म २. मनुष्य पिका ३. स्पृष्टश्रेणिका परिकर्म अवगाढश्रेणिका परिकर्म ५ उपसंपादनश्रेणिका परिकर्म |
४.
९४. वह सिद्धश्रेणिका परिकर्म क्या है ?
सिद्धश्रेणिका परिकर्म चौदह प्रकार का प्रज्ञप्त है, जैसे – १ मातृकापद २. एकाfreपद ३. अर्थपद ४. पाठ ५. आकाशपद ६. केतुभूत ७. राशिबद्ध ८. एकगुण ९. द्विगुण १०. विगुण ११. केतुभूतप्रतिग्रह १२. संग्रह १२. १४. सिद्धावर्त । वह सिद्धश्रेणिका परिकर्म है ।
९५. वह मनुष्यश्रेणिका परिकर्म क्या है ?
मनुष्यश्रेणिका परिकर्म चौदह प्रकार का प्रज्ञप्त है, जैसे- १. मातृकापद ३. एकार्थिकपद ३. अर्थपद ४. पाठ ५. आकाशपद ६. केतुभूत ७ राशिबद्ध एकगुण ९. द्विगुण १०. त्रिगुण ११. केतुभूतप्रतिग्रह १२. संसारप्रतिग्रह १३. नन्द्यावर्त १४. मनुष्यावर्त । वह मनुष्यथेषिका परिकर्म है।
www.jainelibrary.org