Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
२४४
परशोः तैक्ष्ण्यगौरव काठिन्यादिविशेषलक्षणोपेतस्य सतः करणभाव:, न च तथा ज्ञानस्य स्वरूपं पृथगुपलभामहे ।
अपेक्षाभावात् दृष्टो हि परशो देवदत्ताधिष्ठितोद्य मन निपातनापेक्षस्य करणभाव:, न च तथा ज्ञानेन किञ्चित् कर्तुसाध्यं क्रियान्तरमपेक्ष्यमस्ति ।
किञ्च तत्परिणामाभावात् छेदन किया परिणतेन हि देवदर्शन तत्क्रियायाः साचिव्ये नियुज्यमानः परशुः करणम्' इत्येत द्युक्तम्, न च तथा आत्मा ज्ञानक्रियापरिणतः ।
अर्थान्तरत्वे तस्याऽज्ञत्वात् । इह यज्ज्ञानादन्यद्भवति तदज्ञं दृष्टं यथा घटादिद्रव्यम्, तथा च ज्ञानादन्य आत्मा इत्यज्ञत्वप्रसङ्गः । ज्ञानयोगाज्ज्ञत्वं दृष्टत्वात् दण्डिवदिति चेत्; न; तत्स्वभावाभावे संबन्धनियमानुपपत्तिः इन्द्रियमनावत् । ज्ञस्वभावाभावे सति 'आत्मन्येव योगो न मनसेन्द्रियेण वा' इति नियमाभावः । युतसिद्धयोश्च दण्डदण्डिनोः सम्बन्धः, दण्डस्य च प्रसिद्धस्य सतो विशेषणमात्रत्वेनोपादानात्, आत्मनश्च तदुत्पत्ती हिताहित विचारणा विक्रियानुपपत्तेरसाम्यम् । उभयोश्चाज्ञयो: संबन्धेऽप्यज्ञत्वप्रसङ्गः, दुष्टत्वात्, जात्यन्धयोः संबन्धे दर्शनशक्त्यभावात् ।
1
इन्द्रियमन: प्रसङ्गात् यदि 'ज्ञायतेऽनेन ज्ञानम्' इति करणमभ्युपगम्यते तेनेन्द्रियाणां मनसश्च ज्ञानत्वप्रसङ्गः विशेषाभावात्, तैरपि ज्ञायत इति ।
2
किञ्च, उभयनिष्क्रियत्वात् । सर्वगतस्य तावदात्मनः क्रिया नास्ति, नापि ज्ञानस्य । 'क्रियावत्त्वं द्रव्यस्यैव लक्षणम्' इति वचनात् । ततः क्रियाविरहितस्य कथं कर्तृत्वं करणत्वं वा स्यात् ?
यस्यापि मत्तम् - अनित्यगुणव्यतिरेकाच्छूद्धः पुरुषो नित्यश्च निर्विकारस्यात् इति तस्य ज्ञानं करणं न भवितुमर्हति । कुतः अनभिसंबन्धात् । या बुद्धिः इन्द्रियमनोऽहङ्कारमत्युपनीता आलोचनसंकल्पाभिमानाध्यवसायरूपा सा प्रकृतिः पुरुषः पुनरविश्रियः शुद्धश्च तस्य सा करणं कथं स्यात् ? क्रियापरिणतस्य हि देवदत्तस्य लोके करणसंप्रयोगो दृष्टः । इत्येवमादि योज्यम् ।
नापि कर्तृसाधनत्वं युज्यते । लोके हि करणत्वेन प्रसिद्धस्यासेः, तत्प्रशंसापरायामभिधानप्रवृत्तौ समीक्षितायां "तैक्ष्ण्यगौरवकाठिन्याहितविशेषोऽयमेव छिनत्ति" इति कर्तृधर्माध्यारोपः क्रियते, न च तथा ज्ञानं करणत्वेन प्रसिद्धमस्ति पूर्वदोषोपपत्तेः । अतोऽस्य कर्तृत्वमयुक्तम् ।
नव भावसाधनत्वमुपपत्तिमत् अविक्रियस्य तत्परिणामाभावात् विक्रियास्वभावस्य हि वस्तुनस्तदुसादेवादिदर्शनात् 'पचनं पाकः' इत्येवमादि भावनिर्देशो युक्तः नाकाशस्येति ।
किञ्च फलाभावात् । ज्ञानं हि प्रमाणमिष्टम् प्रमाणेन च फलवता भवितव्यम् न पाववोधनमन्तरेण फलमन्यदुपलभ्यते । तस्मादन्येन ज्ञानेन भवितव्यं यस्मिन् सति सा ज्ञातिरवबोधः फलमात्मनो भवति, तच्च नास्त्यतो न भावसाधनत्वम् ।
विकास के हेतु -
तज्ज्ञानम् ।
अधिगमश्चात्र न भावान्तरमिति 'फले प्रामाण्योपचार:' इति चाप्युक्तम् ; मुख्याभावात् । आकारभेदात् फलप्रमाणपरिकल्पना चायुक्ता; आकाराकारवतोर्भेदाभेदयोरनेकदोषोपपत्तेः ।
निर्विकल्पकत्वाच्च तत्त्वस्य आकारकल्पनाभावः । बाह्यवस्त्वाकारापोहे अन्तरङ्गाकारानुपपत्तिश्चेति । जैनेन्द्राणां तु परमर्षिसर्वज्ञप्रणीतनयभङ्गगहन प्रपञ्चविपश्चितां स्याद्वादप्रकाशोन्मीलितज्ञानचक्षुषाम् एकस्मिन्नप्यर्थेऽनेक पर्यायसंभवादुपपद्यते इति विसृष्टार्थमेतत् ।
ज्ञान का विकास
पुढविकाइते हितो आउक्कातियाण अनंतभागेण विसुद्धतरं नाणमक्खरं, एवं कमेणं तेउ वाउ वणस्स ति - बे इंदिय- तेइंदियचतुरिदिय अचंदिवस दिवाण व विशुद्धतरं भवति ।
Y
Jain Education International
नंदो
,
I
१. क्षयोपशम भाव'
२. क्षायिक भाव --- 'एकविधं' एकप्रकारम्, आवरणाभावात् क्षयस्यैकरूपत्वात् । केवलं मत्वादिनिरपेक्षं केवलं च
१. तत्त्वार्थवार्तिक १, पृ. ४५-४७
२. नंदी चूर्ण, पृ. ५६
३. नंदी,
सू. ८
४. हारिभद्रीया वृत्ति, पृ. ४३
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cb5ead331ec07fe2fb0fd720fcff075a06ab0a013f4594ccf6700c8b06bacc5d.jpg)
Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282