________________
पांचवां प्रकरण : द्वादशांग विवरण: ६६-१०३
३.
१. पाढो ३. आगासपवाई केभूयं ४. रासिव ५ एग ६. दुगुणं ७. तिगुणं ८. केउभूयपडिग्गहो १०. नंदावत्तं ११.
अचुपात्तं । सेतं चुयअयमेवापरिकम्मे ॥
१०१. ( इच्चेयाई सत परिकम्बाई छ ससमइयाणि सत्त आजीवियाणि ? ) छ चउरकण्याई सत्त तेरासिवाई। सेतं परिकम्मे ॥
१०२. से किं तं सुत्ताई ? सुत्ताई बावीसं पण्णत्ताई, तं जहा १. उज्यं २. परिणयापरिणयं ३. बहुभंगियं ४. विजयचरियं ५. अनंतर ६ परंपरं ७. सामान ८. संजू हं ६. संभिण्णं १०. आहच्चार्य ११. सोवत्थियं घंटं १२. नंदावत्तं १३. बहुलं १४. पुट्ठा विद्याव १६. एवंभूयं १७. दुषावतं १८. वत्तमाणुष्प १६. समभिरुडं २०. सवओभ २१. पणास २२ दुपहिं ॥
१०२ इच्याई
बावीस सुत्ताई छिन्नयनइवाणि ससमयसुत परिवाडीए ।
इच्वाई बावीस सुत्ताई अच्छिण्णच्छेयनइयाणि आजीवियसुत्तपरिवाडीए ।
इच्चेयाई बावीस सुत्ताई तिगनइयाणि तेरासियसुत्तपरिया डीए ।
तद्यथा
अथ कानि तानि सूत्राणि ? सूत्राणि द्वाविंशतिः प्रज्ञप्तानि तथा - १. ऋजुसूत्रं २ परिणतापरिणतं ३. बहुभंगिकं ४. विजयचरितम् ५. अनन्तरं ६. परम्परं ७ सत् ८. संयूथं ८. संभिन्नं ९. यथात्यागः ११. सौवस्तिकं घण्टं १२. नन्द्यावर्त्त १३. १५.१४. पृष्टपृष्ट १४. व्यावर्त
१६. एवम्भूतं १७ द्वयावर्त १८. वर्तमानपदं १९. समभिरूढं २०. सर्वतोभद्रं २१. पन्नास २२. द्विप्रतिग्रहम् ।
इच्वेवाई बावीस सुसाई चक्कनद्रयाणि ससमयसुत्तपरि वाडीए ।
एवामेव सपुव्वावरेणं अट्ठासीइं सुत्ताइं भवतीति मक्खायं । सेतं सुताई ॥
Jain Education International
पाठ: २. आकाशपदानि ३. केतुभूतं ४. राशिवड५. एक ६. गु ७. त्रिगुणं ८. केतुभूतप्रतिग्रहः ९. संसारप्रति १०. नन्द्यावर्त ११. स्युताच्युतावर्तम् । तदेतत् तातगिकापरिकर्म ।
।
[ इत्येतानि सप्त परिकर्माणि षट् स्वसामयिकानि सप्त आजीविकानि ? ] षट् चतुष्कनयिकानि सप्त राशिकानि । तदेतत् परिकर्म ।
इत्येतानि द्वाविंशतिः सूत्राणि दिनविकानि परिवाचा
स्वसमयसूत्र
इत्येतानि द्वाविशतिः सूत्राणि अच्छिन्नच्छेदन विकानि आजीविक सूत्रपरिपाट्या ।
इत्येतानि द्वाविंशतिः सूत्राणि त्रिविकानि त्रैराशिक सूत्र परि
पाट्या ।
इत्येतानि द्वाविंशतिः सूत्राणि चतुष्कनविकानि स्वसमयसूत्र
परिपाट्या ।
एवमेव सपूर्वापरेण भ्रष्टाशीतिः सूत्राणि भवन्ति इति आख्यातम् । तानि एतानि सूत्राणि ।
For Private & Personal Use Only
१४६
केतुभूत ४. राशिद्ध ५. एकगुण ६. द्विगुण ७. त्रिगुण ८ केतुभूतप्रतिग्रह ९. संसारप्रतिबद्ध १०. ना११
।
वह च्युताच्युतश्रेणिका परिकर्म है ।
१०१. (ये सात परिकर्म हैं। इनमें प्रथम छह स्वसमय के प्रज्ञापक हैं और सातवां आजीवक मत का प्रज्ञापक है ।) तथा छह परिकर्म चार नय वाले हैं और एक सातवां त्रैराशिकतीन नय वाला है। इस प्रकार सात परिकर्मों के तिरासी होते हैं। वह परिकर्म है।
१०२. वह सूत्र क्या है ?
सूत्र के बाईस प्रकार प्रज्ञप्त हैं, जैसे-- १. ऋभुत २ परिणतापरित कि ४. विजयचरित ५. अनन्तर ६. परम्पर ७. सत् ८. संयुथ ९. भिन्न १०. यथा त्याग ११. सौवस्तिक घण्ट १२. नन्द्यावर्त १३. बहुल १४. पृष्टपृष्ट १५. व्यावर्त ९६. एवंभूत १७. द्विकावर्त ९८. वर्तमानपद १९. समभिरूढ़ २०. सर्वतोभद्र २१ पन्न्यास २२. द्विप्रतिग्रह |
१०३. ये बाईस सूत्र स्वसमय परिपाटी (जैनागम पद्धति) के अनुसार निवेदन होते हैं ।
ये बाईस सूत्र आजीवक परिपाटी के अनुसार अभिन्नदन होते हैं।
ये बाईस सूत्र त्रैराशिक परिपाटी के अनुसार त्रिकनयिक होते हैं ।
ये बाईस सूत्र स्वसमय परिपाटी के अनुसार चतुष्कनयिक होते हैं।
ये पूर्वापर सारे सूत्र अट्टासी होते हैं, ऐसा आख्यान किया गया है । वह सूत्र है ।
www.jainelibrary.org