Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 19
________________ आयारग्गाणत्थो बंभच्चेरेसु सो समोयरइ । सोऽवि य सत्थपरिणाए पिंडिअत्थो समोयरइ ॥१२॥ सत्थपरिण्णाअत्थो छस्सुवि काएसु सो समोयरइ । छज्जीवणियाअत्थो पंचसुवि वएसु ओयरइ ॥१३ ।। पंच य महव्वयाइं समोयरंते य सव्वदव्वेसुं । सव्वेसिं पजवाणं अणंतभागम्मि ओयरइ ॥१४ ।। उत्तानार्थाः, नवरम् ‘आचाराग्राणि'चूलिकाः द्रव्याणि-धर्मास्तिकायादिनी पर्याया-अगुरुलघ्वादयः तेषामनन्तभागे व्रतानामवतार इति ।।१२-१३-१४ ।। कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति ? तदाह छज्जीवणिया पढमें बीए चरिमे य सव्वदव्वाइं । ___ सेसा महव्वया खलु तदेक्कदेसेण दव्वाणं ॥१५ ।। (षड्जीवनिकाय: प्रथमे द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणाम् ।) छज्जीवणिया इत्यादिस्पष्टा, कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपर्यायेष्विति उच्यते, येनाभिप्रायेण चोदितवांस्तमाविष्कर्तुमाह-‘णणु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं । छव्विहपरिवुड्डीए छट्ठाणसंखया सेढी ।।१।। अन्ने के पज्जाया ? जेणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥२॥ अन्ने केवलगम्मत्ति ते मई ते य के तदब्भहिया ? । एवंपि होज तुल्ला णाणंतगुणत्तणं जुत्तं ॥३।। सेढीसु णाणदंसणपज्जाया तेर तप्पमाणेसा । इह पुण चरित्तमेत्तोवओगिणो तेण ते थोवा ।।४॥ अयमासामर्थो लेशत:- नन्वित्यसूयायां, संयमस्थानान्यसंख्यातानि तावद्भवन्ति, तेषां यज्जघन्यं तदविभागपलिच्छेदेन बुद्ध्या खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मकं भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनभ:प्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्वितीयादिस्थानैरसंख्यातगच्छगतैरनन्तभागादिकया वृद्ध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थानं सर्वपर्यायान्वितं ___ श्री आचारांग सूत्रम् (०१८)

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146