Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
क्षेत्रकालाभ्या परिमाण प्रतिपाद्य परस्परावगाहप्रतिपादयिषयाऽऽह
बायरपुढविक्काइयपज्जत्तो अन्नमनमोगाढो । सेसा ओगाहंते सुहुमा पुण सव्वलोगंमि ॥११॥
बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नकाशखण्डे अवगाढः तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवगाढमिति, शेषास्तु अपर्याप्तका: पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रकियया पर्याप्तकावगाढाकाशप्रदेशावगाढा: सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति ॥ उपभोगद्वारमाह
चंकमणे य ठाणे निसीयण तुयट्टणे य कयकरणे । उच्चारे पासवणे उवगरणाणं च निक्खिवणे ॥१२॥ आलेवण पहरण भूसणे य कयविक्कए किसीए य । भंडाणंपि य करणे उवभोगविही मणुस्साण ॥९३ ।।
चङ्क्रमणो स्थाननिषीद-नत्वग्वर्तनकृतकपुत्रककरणउच्चारप्रश्रवणउपकरणनिक्षेपआलेपनाहरण- भूषणक्रयविक्रयकृषीकरणभण्डक-घट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति ।। यद्ये तत: किमित्यत आह
एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥९४ ।।
एभिश्चङ्क्रमणादिभि: कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति-'सातं' सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानाना: कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्राम विमूढचेतस इति ‘परस्य' पृथिव्याश्रितजन्तुराशेः 'दुःखम्' असातलक्षणं तदुदीरयन्ति-उत्पादयन्तीति, अनेन भूदानजनित: शुभफलोदयः प्रत्युक्त इति ।। अधुना शस्त्रद्वारशस्यतेऽनेनेति शस्त्रं, तच्च द्विधा-द्रव्यशस्त्रं भावशस्त्रं च, द्रव्यशस्त्रमपि समासविभागभेदाद्विधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाहहलकुलिय-विसकुद्दालालित्तय-मिगसिंग-कट्ठमग्गी य ।
श्री आचारांग सूत्रम्
(०६२)

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146