Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
राजा नाम्ना जितशत्रुः ।। २ ।। ) अणवरयगरुयसंवेगभाविओ धम्मघोसपायमूले । सो अन्नया कयाई पमाइणं पासए सेहं ।। ३ ।। (अनवरतगुरुसंवेगभावितो धर्मघोषपादमूले । सोऽन्यदा कदाचित्प्रमादिनं पश्यति शिष्यम् ।।३।।) चोइज्जंतमभिक्खं अवराहं तं पुणोऽवि कुणमाणं । तस्स हियट्ठे राया सेसाण य रक्खणट्ठाए ।।४ ।। (चोद्यमानमभीक्ष्णमपराधं तं पुनरपि कुर्वन्तम् । तस्य हितार्थं राजा शेषाणां च रक्षणार्थाय ॥४॥ ) आयरियाणुण्णाए आणावइ सो उ यियपुरिसेहिं । तिव्वुक्क-डदव्वेहिं संधियपुव्वं तहिं खारं ॥ ५ ॥ ( आचार्यानुज्ञया आनयति स तु निजपुरुषैः । तीव्रोत्कटद्रव्यैः संयुक्तपूर्वं तत्र क्षारम् ||५||) पक्खित्तो जत्थ णरो णवर गोदोहमेत्तकालेणं । णिज्जिण्णमंससोणिय अट्ठियसेसत्तणमुवेइ ।। ६ ।। (प्रक्षिप्तो यत्र नरो नवरं गोदोहमात्रकालेन । निर्जीर्णमांसशोणितोऽस्थिशेषत्वमुपैति ।। ६ ।। ) दो ताहे पुव्वमए पुरिसे आणावए तहिं राया । एगं गिहत्थवेसं बीयं पासंडिणेवत्थं ।।७।। (द्वौ तदा पूर्वमृतौ पुरुषावानयति तत्र राजा । एक गृहस्थवेषं द्वितीयं पाषण्डिनेपथ्यम् ।।७।। ) पुव्वं चिय सिक्खविए ते पुरिसे पुच्छए तहिं राया । को अवराहो एसिं ? भणंति आणं अइक्कमइ ॥ ८ ॥ (पूर्वमेव शिक्षितान् तान् पुरुषान् पृच्छति तत्र राजा । कोऽपराधोऽनयोः ? भणन्ति आज्ञामतिक्रामति ॥ ८ ॥ ) पासंडिओ हुत्ते ण पवट्टइ अत्तणो य आयारे । पक्खिवह खारमज्झे खित्ता गोदोहमेत्तस्स ॥ ९ ।। (पाखण्डिको यथोक्ते नप्रवर्त्तते आत्मनश्चाचारे । प्रक्षिपत क्षारमध्ये क्षिप्तौ गोदोहमात्रेण ।।९।। ) दट्टुणट्ठवसेसे ते पुरिसे अलियरोसरत्तच्छो । सेहं अवलोयंतो राया तो भणइ आयरियं ।। १० ।। (दृष्ट्वाऽस्थ्यवशेषौ तौ पुरुषौ अलिकरोषरक्ताक्षः । शैक्षकमालोकयन् राजा ततो भणत्या - चार्यम् ||१०|) तुम्हवि कोऽवि पमादी ? सासेमि य तंपि णत्थि भणइ गुरू । जइ होही तो साहे तुम्हे च्चिय तस्स जाणिहि ।। ११ ।। ( युष्माकमपि कोऽपि प्रमादी ?, शासयामि च
श्री आचारांग सूत्रम्
(१३४)
-

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146