Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
तमपि नास्ति भणति गुरुः । यदि भविष्यति तदा कथयिष्यामि यूयमेव त ज्ञास्यथ ।। ११ ।। ) सेहो गए णिवंमि भणई ते साहुणो उ ण पुणत्ति । होहं पमायसीलो तुम्हं सरणागओ धणियं ॥ १२ ॥ ( शैक्षको गते नृपे भणति तान् साधूं स्तु न पुनरिति । भविष्यामि प्रमादशीलो युष्माकं शरणा-गतोऽत्यर्थम् ।।१२ । । ) जइ पुण होज्ज माओ पुणो ममं सड्ढ भावरहियस्स । तुम्हं गुणेहिं सुविहिय ! तो सावगरक्खसा मुच्चे ।।१३।। (यदि पुनर्भवेत्प्रमादः पुनर्मम शठ (श्राद्ध) भावरहितस्य । युष्माकं गुणैः सुविहिताः ततः श्रावकराक्षसात् मुश्चेयम् ।।१३।। ) आयंकभओविग्गो ताहे सो णिच्चउज्जुओ जाओ । कोवियमती य समए रण्णा मरिसाविओ पच्छा ं ।।१४।। (आतङ्कभयोद्विग्नस्तदा स नित्यमुद्युक्तो जातः । कोविदमतिश्च समये राज्ञा क्षमितः पश्चात् ।। १४ ।। ) दव्वायंकादंसी अत्ताणं सव्वहा णियत्तेइ । अहियारंभाउ सया जह सीसो धम्मघोसस्स ॥ १५ ॥ (द्रव्यातङ्कादर्शी आत्मानं सर्वथा निवर्त्तयति । अहितारम्भात् सदा यथा शिष्यो धर्मघोषस्य ।।१५।। ) भावातङ्कदर्शी तु नरकतिर्यङ्गमनुष्यामरभवेषु प्रियविप्रयोगादिशारीरमानसातङ्कभीत्या न प्रवर्त्तते वायुसमारम्भे, अपि त्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति, अतो य आतङ्कदर्शी भवति विमलविवेकभावात् स वायुसमारम्भस्य जुगुप्सायां प्रभुः, हिताहितप्राप्तिपरिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति । वायुकायसमारम्भनिवृत्तेः कारणमाह - 'जे अज्झत्थ' मित्यादि, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्मं, तच्च सुखदुःखादि, तद्यो जानाति -अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैषोऽपि हि सुखाभिलाषी दुःखाच्चोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्वेद्यस्वकर्मोदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुख च सद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्मं जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगण
-
श्री आचारांग सूत्रम्
(१३५)
-
—

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146