Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 143
________________ यगर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सुत्रतः णिक्षकेणार्थश्चावधृतं भवति श्रद्धानसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महाव्रतारोपणमुपस्थापनं परीक्ष्य निशीथाद्यभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वं यथाविधि कार्यम् । कः पुनरुपस्थापने विधिरिति ?, अत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्त्तेषु च भगवतां प्रतिकृतिरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादप-तितोत्थितः सूरिः सह शिक्षकेण महाव्रतारोषणप्रत्ययं कायोत्सर्गमुत्सार्यैकैकं महाव्रतमादित आरभ्य त्रिरुच्चारयेद् यावन्निशिभुक्ति विरतिरविकला त्रिरुच्चारिता, पश्चादिदं त्रिरुच्चरितव्यम् -'इच्चेइयाइं पंच महव्वयाइं राइभोयणवेरमणछट्ठाई अत्तहियट्ट्याए उपसंपज्जिता णं विहरामि' (इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि आत्महितार्थायो- पसंपद्य विहरामि ) पश्चाद्बन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्गयष्टि:- संदिशत किं भणामी 'ति ?, सूरि : प्रत्याह‘वन्दित्वाऽभिधत्स्वे' त्येव - मुक्तोऽभिवन्द्योत्थितो भणति - 'युष्माभिर्मम महाव्रतान्यारोपितानि इच्छा-म्यनुशिष्टि' मिति, आचार्योऽपि प्रणिगदति'निस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व' वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्यं नमस्कारमावर्त्तयन्, पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम्, एवं त्रिप्रदक्षिणीकृत्य विरमति शिष्यः, शेषाः साधवश्चास्य मूर्ध्नि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलां यतिजनसुलभके सराणि वा, पश्चात्कारित कार्योत्सर्ग : सूरिरभिदधातिगणस्तव कोटिकः स्थानीयं कुलं वैराख्या शाखा अमुकाभिधान आचार्य उपाध्यायश्च, साध्व्याः प्रवर्त्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमाचरन्तीति । एवमेतदध्ययनमादि श्री आचारांग सूत्रम् (१४२ )

Loading...

Page Navigation
1 ... 141 142 143 144 145 146