Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 123
________________ गन्तव्यानीति, न चैवंविधलक्षणकलापसमुच्चयो घटादिष्वस्ति, तसमात्तत्राचैतन्यमध्यवस्यन्ति विद्वांसः ।। अभिहितलक्षणकलापोपसञ्जिहीर्षया तथा परिमाणप्रतिपादनार्थं गाथामाह लक्खणमेवं चेव उ पयरस्स असंखभागमित्ता उ । निक्खमणे य पवेसे एगाईयावि एमेव ॥१५८ ॥ तुशब्द: पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिगमेतावदेव दर्शनादि परिपूर्ण, नातोऽन्यदधिकमस्तीति । परिमाणं पुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्ख्येय-भागावर्तिप्रदेशराशिपरिमाणास्त्रसकायपप्तिकाः, एते च बादरतेजस्कायपर्याप्तकेभ्योऽसंख्येयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्तकाः असंख्येयगुणाः, तथा कालत: प्रत्युत्पन्नत्रसकायिका: सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, एवेति, तथा चागम:- ‘पडुप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया ?, गोयमा ! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उक्कोपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स' (प्रत्युत्पन्नत्रसकायिकाः कियता कालेन निर्लेपाः स्यु: ?, गौतम ! जघन्यपदे सागरोपमशतसहस्रपृथक्त्वेन उत्कृष्टपदेऽपि सागरोपम-शतसहस्रपृथकत्वेन ।) उद्वर्तनोपपातौ गाथाशक्लेनाभिदधातिनिष्क्रमणम्-उद्वर्तनं प्रवेश:-उपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टस्तु एवमेव'ति प्रतरस्यासंख्येयभागवर्तिप्रदेशराशिपरिमाणा एवेत्यर्थः । साम्प्रतमविरहितप्रवेशनिर्गमाभ्यां परिमाणविशेषमाह निक्खमपवेशकालो समयाई इत्थ आवलीभागो ।। अंतोमुहुत्तऽविरहो उदहिसहस्साहिए दोनि ॥१५९ ।। दारं ॥ जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसंख्येयभागमात्रं कालं सततमेव निष्क्रम: प्रवेशो वा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथाप श्री आचारांग सूत्रम् (१२२)

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146