Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 125
________________ सन्तस्त्रसकायिकान् बहून् बन्धन्ति रज्वादिना, घ्नन्ति-कशलकुटादिभिः ताडयन्ति, मारयन्ति-प्राणैर्वियोजयन्तीति । एवं विधानादिद्वारकलापमुपवर्ण्य सकलनिर्युक्त्यर्थोपसंहारायाह- .... सेसाई दाराई ताई जाइं हवंति पुढवीए । एवं तसकायमी निज्जुत्ती कित्तिया एसा ॥१६३ ।। उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरूपितानि; अत एवमशेषद्वाराभिधानात्त्रसकाये नियुक्ति: कीर्त्तितैषा सकला भवतीत्यवगन्तव्येति ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से बेमि संतिमे तसा पाणा, तंजहा-अंडया पोयया जराउआ रसया संसेयया संमुच्छिमा उब्भिया उववाइया, एस संसारेत्ति पवुच्चई ।। सू० ४८॥ ___अस्य चानन्तरपरस्परादिसूत्रसम्बन्धः प्राग्वद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दविनिसृतार्थजातावधारणात् यथावदुपलब्धं तत्त्वमिति, ‘सन्ति' विद्यन्ते त्रस्यन्तीति त्रसा:-प्राणिनो द्वीन्द्रियादयः, ते च कियद्भेदाः किंप्रकाराश्चेति दर्शयति-तद्यथेति वाक्योपन्यासार्थः, यदिवा तत्' प्रकारा-न्तरमर्थतो यथा भगवताऽभिहितं तथाऽहं भणामीति, अण्डाज्जाता: अण्डजा:-पक्षिगृहकोकिलादयः, पोतादेव जायन्ते पोतजाः 'अन्येष्वपि दृश्यते' (पा-३-२-१०१) इति जनेर्डप्रत्ययः, ते च हस्तिवल्गुलीचर्मजलूकादयः, जरायुवेष्टिता जायन्त इति जरायुजाः, पूर्ववत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाज्जाता रसजा:-तक्रारनालदधितीमनादिषु पायुकुम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता: संस्वेदजा:-मत्कुणयूकाशतपदिकादयः, सम्मुर्छनाज्जाता: सम्मूर्छनजा:-शलभपिपीलिकामक्षिकाशालिकादयः, उद्भेदनमुद्भित्ततो जाता उद्भिजाः, पृषोदरादित्वाद्दलोप: पतङ्गखञ्जरीटपारीप्लवादयः, उपपाताजाता श्री आचारांग सूत्रम् (१२४)

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146