Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
बादरा: समासत: द्विविधा:-प्रत्येका: साधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽप्येते समासत: षोढा प्रत्येतव्याः । तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाह
रुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा ॥१२९ ।।
वृश्च्यन्त इति वृक्षाः, ते द्विविधाः-एकास्थिका बहुबीजकाश्च, तत्रैकास्थिका:-पिचुमन्दानकोशम्बशालाङ्कोल्लपीलुशल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिक-तिन्दुकबिल्वामलकपनस-दाडिममातुलिङ्गादयः, गुच्छास्तु-वृन्ताकीकर्पासीजपाआढकीतुलसी-कुसुम्भरीपिप्पलीनील्यादयः, गुल्मानि तु- नवमालिकासेरियककोरण्टकबन्धुजीवकबाणकरवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्ती-अतिमुक्त-ककुन्दलताद्याः, वल्लयस्तुकुष्माण्डीकालिङ्गीत्र-पुषीतुम्बीवालुङ्कीए-लालु-कीपटोल्यादयः, पर्वगा: पुन:-इक्षुवीरणशुण्ठशरवेत्रशतपर्व (त्री)वंशनलवेणु-कादयः, तृणानि तुश्वेतिकाकुशदर्भपर्व(वर्च)कार्जुनसुरभिकुरुविन्दादीनि, वलयानि चतालतमालतक्कलीशालसरलाकेतकीकदलीकन्दल्यादीनि, हरितानितन्दुलीयकाधूयारुहवस्तु-लबदरकमार्जारपादिकाचिल्ली (त्रिल्लरी) पालक्यादीनि, औषध्यस्तु-शालीवहि-गोधूमयवकलममसूरतिल-मुद्गमाषनिष्पावकुलत्थातसीकुसुम्भकोद्रवकङ्ग्वादयः, जलरुहा-उदकावक पनक-शैवलकलम्बुकापाव (वा) ककशेरुकउत्पलपद्मकुमुदनलिनपुण्डरीकादयः, कुहु(ह)णास्तु-भूमिस्फोटकाभिधाना: आयकायकुहुणकुण्डुक्कोदेहलिका-शलाकासर्पच्छत्रादयः, एषां हि प्रत्येकजीवाशनज्ञ वृक्षाणां मूलस्कन्धकन्दत्वक्शालप्रवालादिष्वसंख्येया: प्रत्येकं जीवा: पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः
श्री आचारांग सूत्रम्
(१०२).

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146