Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
नाणाविहसंठाण दीसंती एगजीविया पत्ता । खंधावि एगजीवा तालसरलनालिएरीणं ॥१३३ ।।
नानाविधं-भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनां, नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति ।। साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह
पत्तेया पज्जत्ता सेढीए असंखभागमित्ता ते । लोगासंखप्पजत्तगाण साहारणाणंता ॥१३४ ।। प्रत्येक तरुजीवाः
पर्याप्तका: सवति त च तु, र स्री कृ त लो क श्रेण य स य य - भागवाकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुनर्बादरतेजस्कायपर्याप्तकराशेरसङ्ख्येयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरूजन्तवः ते ह्यसङ्ख्येयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवराशेरसङ्ख्येयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिण: पर्याप्तका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात् ?, साधारणा: सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेष:साधारणबादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणा: बादरापप्तिकेभ्य: सूक्ष्मा: अपर्याप्तका असंख्येयगुणास्तेभ्योऽपि सूक्ष्मा: पर्याप्तकाः असंख्येयगुणा सति ।। सम्प्रत्येषां तरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया नियुक्तिकृदाह
एएहिं सरीरेहिं पच्चक्खं ते परूविया जीवा । सेसा आणागिज्झा चक्खुणा जे न दीसंति ॥१३५ ।।
'एतैः पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः ‘प्रत्यक्षं' साक्षात् 'ते' वनस्पतिजीवा: प्ररूपिता:' प्रसाधिताः, तथाहि-न ह्येतानि
श्री आचारांग सूत्रम्
(१०४)

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146