Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
स्नानपानधावनभक्तकरणसेकयानपात्रोडुपगमनागमनादिरुपभोगः ।। ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणन्युद्दिश्याप्कायवधे प्रवर्त्तन्त इति प्रदर्शयितुमाह
___एएहिं कारणेहिं हिंसंती आउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरेंति ॥११२ ।।
'एभिः' स्नानावगाहनादिकैः कारणैरुपस्थितैः विषयविषमोहितात्मानो निष्करुणा अप्कायिकान् जीवान् ‘हिंसन्ति' व्यापादयन्ति, किमर्थमित्याह-सातं सुखं तदात्मन: ‘अन्वेषयन्तः' प्रार्थयन्तः हिताहितविचारशून्यमनस: कतिपयदिवसस्थायिरम्ययौवनदर्पाध्मातचेतसः सन्त: सद्विवेकरहिता: तथा विवेकिजनसंसर्गविकला: ‘परस्य'अबादेर्जन्तुगणस्य 'दुःखम्' असातलक्षणं तद् ‘उदीरयन्ति' असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तं च-‘एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलन खलु कोऽपराधः ?॥१।।' इदानीं शस्त्रद्वार-मुच्यते
उस्सिंचणगालणधोवणे य उवगरणमत्तभंडे य । बायरआउक्काए एयं तु समासओ सत्थं ॥११३।।
शस्त्रं द्रव्यभावभेदात् द्विधा-द्रव्यशस्त्रमपि समासविभागभेदात्' द्विधैव, तत्र समासतो द्रव्यशस्त्रमिदम्-ऊर्ध्व सेचनमुत्सेचनं-कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालनं' घनमसृणवस्त्रार्द्धान्तेन 'धावनं' वस्त्राधुपकरणचर्मकोशकटाहा (घटा) दिभण्डकविषयम्, एवमादिकं बादराप्काये ‘एतत्' पूर्वोक्तं 'समासत:' सामान्येन शस्त्रं, तु शब्दो विभागापेक्षया विशेषणार्थः ।। विभागतस्त्विदम्किंची सकाय सत्थं किंची परकाय तदुभयं किंची । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥११४ ।।
आचारांग सूत्रम्
(०७७)

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146