Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 31
________________ ऊर्ध्व विमला तम चाध: बोद्धव्या इति, स्थापना चेय ॥ आसामेव स्वरूपनिरूपणा-याह दुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा चउराइ अणुत्तरा दुण्णि ॥४४।। चतस्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चतस्र एकप्रदेशरचनात्मिका: 'अनुत्तरा' वृद्धिरहिताः, ऊर्ध्वाधोदिग्द्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् ।। किञ्च अंतो साईआओ बाहिरपासे अपज्जवसिआओ । सव्वाणंतपएसा सव्वा य भवंति कडजुम्मा ।।४५ ।। सर्वाऽप्यन्तः-मध्ये सादिका रुचकााद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, 'सर्वाश्च' दशाप्यनन्तप्रदेशात्मिका भवन्ति, 'सव्वा य हवंति कडजुम्म'त्ति सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्ककेनापह्रियमाणाश्चतुष्कावशेषा भवन्तीतिकृत्वा, तत्प्रदेशात्मिकाश्च दिश आगमसंज्ञया कडजुम्मत्तिशब्देनाभिधीयन्ते, तथा चागम:'कई णं भंते ! जुम्मा पण्णत्ता ?, गोयमा ! चत्तारि जुम्मा पण्णत्ता, तंजहा-कडजुम्मे तेउए दावरजुम्मे कलिओए । से केणटेणं भंते ! एवं वुच्चई ? गोयमा ! जे णं रासी चउक्कगावहारेणं अवहीरमाणे अवहीरमाणे चउपज्जवसिए सिया, से णं कडजुम्मे, एवं तिपज्जवसिए तेउए, दुपज्जव-सिए दावरजुम्मे, एग पज्जवसिए कलिओए'ति ।। (कइ भदन्त ! युग्मा: प्रज्ञप्ता: ?, गौतम ! चत्वारो युग्मा: प्रज्ञप्ताः, तद्यथा-कृतयुग्म: त्र्योजः द्वापर-युग्म: कल्योजः । अथ केनार्थेन भदन्तैवमुच्यते ?, गौतम ! यौराशिश्चतुष्ककापहारेणापह्रियमाणोऽपह्रियमाणश्चतुष्पर्यवसित: स्यात् स कृतयुग्मः, एवं त्रिपर्यवसितस्त्र्योजः द्विपर्यवसितो द्वापर युग्मः, एकपर्यवसित: कल्योजः ।) पुनरप्यासां संस्थानमाह__ सगडुद्धीसंठिआओ महादिसाओ हवंति चत्तारि । श्री आचारांग सूत्रम् (०३०)

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146