Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 18
________________ इत्थ य मोक्खोवाओ एस य सारो पवयणस्स ॥९॥ ___ अयमाचारो द्वादशानामप्यङ्गानां प्रथमङ्गमित्यनुद्य कारणमाहयतोऽत्र मोक्षोपाय:-चरणकरणं प्रतिपाद्यते, एष च प्रवचनस्य सार: प्रधानमोक्षहेतुप्रति-पादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति ।।९।। इदानीं गणिद्वारं, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणि, आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं ।।१०।। यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको वा श्रमणधर्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथमं आद्यं प्रधानं वा गणिस्थानमिति ।।१०।। इदानीं परिमाणं- किं पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आह णवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥११॥ तत्राध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशसहस्रात्मको 'वेद' इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदःक्षायोपशमिकभाववर्यंयमाचार इति । सह पञ्चभिश्चूडाभिर्वर्त्तत इति सपञ्चचूडश्च भवति, उक्तशेषानुवादिनी चूडा, तत्र प्रथमा ‘पिंडेसण (१) सेज्जारियाभासज्जाया (२-३-४) य वसणा (५) य पाएसा (६) (पिंडसणसिज्जिरिया भासा वत्थेसणा य पाएसा इति प्र.) उग्गहपडिमत्ति (७)' सप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनं, ‘बहुबहुरओ पदग्गेणं'ति तत्र चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाबहुः, निशीथाध्ययनपञ्चमचूलिकाप्रक्षेपाबहुतरोऽनन्तगमपर्यायात्मकतया बहुतमश्च, पदाग्रेणपदपरिमाणेन भवतीति ।।११।। इदानीमुपक्रमान्तर्गतं समवतारद्वारं, तत्रैताश्चूडा नवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति दर्शयितुमाह श्री आचारांग सूत्रम् (०१७)

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146