Book Title: Aatmninda Dwatrinshika
Author(s): Chandraguptasuri
Publisher: Navkar Aradhana Bhavan

View full book text
Previous | Next

Page 10
________________ 'तत्वरुचि' टीकया परिमंडिता आत्मनिंदाद्वात्रिंशिका விலைகவில்லிைல்லைலிலிலிலிகேயன் ॥ ॐ ह्रीं श्रीं अर्ह नमः ॥ ।। ऊँ नमो भगवते श्रीपार्श्वनाथाय ॥ ॥ तित्थयराणं अपच्छिमो जयइ ।। ॥ श्री गौतमस्वामिने नमः ॥ ॥ ऊँएँ नमः ॥ * टीकाकर्तुर्मङ्गलवचनानि चतुःपप्टिसुरेन्द्रास्तु, पारं पूर्वं न लेभिरे । यस्य माहात्म्यराशीनां, रागाऽऽतीतं जिनं स्तुवे ।। १ ।। शास्त्राऽवगमसद्वीजं, शुभध्यानसमुद्गमम् । सद्गुरू-क्रमसत्कारं, प्रतिपद्येऽनुरागतः ।। २ ।। कुमारनरनाथेन, ग्रन्थितो यो जिनस्तवः । तत्र 'तत्त्वरुचि' वृत्तिर्गभीराऽथ वितन्यते ।। ३ ।। * टी55रनुं मंगलायरा : ચોસઠ ઇદ્રો પૂર્વે જેમના મહિમા રાશિનો પાર પામ્યા નથી તેવા રાગરહિત જિનેશ્વરની સ્તુતિ 5 ई. ॥ १ ॥ શાસ્ત્રબોધનું જે બીજ છે અને કુશળ પરિણામોનું જે ઉત્પત્તિ સ્થાન છે એવા સદ્ગુરુભગવંતના य२५ोनी सेवा बहुमानपूर्व: स्वी. छ. ॥ २ ॥ કુમારપાળ રાજવી એ જે સાધારણ જિનસ્તવના ગૂંથી છે તેની ઉપર ‘તત્ત્વચિ' નામની ટીકા अत्रे सपा २६. छ. ॥ 3 ॥ * अवतरणिका : जिनेश्वराणां सातिशयो जयः प्रस्तूयते । * भावार्थ : જિનેશ્વરદેવોના ચાર અતિશયોની વિચારણાપૂર્વક તેમનોજય-જયારવપ્રથમ શ્લોકમાં પ્રસ્તુત થયો છે. नम्राऽखिलाऽऽखण्डलमौलिरत्न-रश्मिच्छटापल्लविताद्धिपीठ ! विध्वस्तविश्वव्यसनप्रबन्ध !, त्रिलोकबन्धो ! जयताज्जिनेन्द्र ! ॥ १ ॥ * अन्वय : हे त्रिलोकवन्धो !, विध्वस्तविश्वव्यसनप्रबन्ध !, नम्राऽखिलाऽऽखण्डलमौलिरलरश्मिच्छटापल्लविताद्धिपीठ !, जिनेन्द्र ! जयताद् ।।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74