Book Title: Aatmninda Dwatrinshika
Author(s): Chandraguptasuri
Publisher: Navkar Aradhana Bhavan
View full book text
________________
१०
'तत्वरुचि' टीकया परिमंडिता வகைககககககககககககககககககககககக *शार्थ : - नमनभेखें
પ્રકાશ વડે વિકસિત છે પાદપીઠ " अखिल संपू
જેમના તેવા. आखण्डलद्र
- विध्वस्त ध्वंस ४२० - मौलिभस्त
- विश्व-दुनिया - रत्नमणिविशेष
- व्यसनमापत्ति - रश्मि =3२५१-
प्रबन्ध= २५ छटामा
" विध्वस्तविश्वव्यसनप्रवन्ध!=ध्वंस - पल्लवित पासेतुं
કર્યો છે સંસારમાંથી આપત્તિના अघि य२९॥
પ્રકરણનો જેમણે તેવા. पीठ-40851
- त्रिलोकवन्धो! डे ४ सोना भित्र ! २ नम्राऽखिलाऽऽखण्डलमौलिरलरश्मि- - जिनेन्द्र! भरित !
च्छटापल्लविधिपीठ!=नमेल सेवा जयतात्=४५ पामो
સઘળાય ઇંદ્રોના મસ્તક-મણિઓના * दोनो भावार्थ :
વિશ્વમાંથી આપત્તિનું પ્રકરણ નષ્ટ કરી દેનારા, ત્રણ લોકના બંધુ, અસંખ્ય ભક્ત ઇદ્રોના મસ્તકમણિઓના પ્રકાશ વડે જેમના પાદપીઠ વિકસિત થયાં છે તેવા હે જિનેશ્વર ! આપ જય પામો ! ॥ १ ॥ * तत्त्वरुचि :
आत्मनिन्दाद्वात्रिंशिकां विधातुं यतमानस्तया च जिनस्तुतिं कर्तुमुत्कः कुमारपालनरपतिरत्राऽऽदौ जिनवराणां जयरवं विदधाति ।
नमेति । 'हे जिनेन्द्र !' जितद्रव्य-भावरिपूणामीश्वर ! भवान् जयताद् । जिनवराणामाप्तत्वे सत्यपि स्वकीयश्रद्धोत्कर्पत्वेनाऽत्राऽऽशीःप्रयोगो निर्दुष्टः । भगवद्भिर्मोहनीयक्षयेन भावशत्रुजयोऽत एव च द्रव्यशत्रूणामपि स्वाभाविकोविजयस्तस्य तदधीनत्वात् संप्राप्तोऽतस्तेषां जिनत्वे सर्वथाऽविरोधः । अन्ये केवलिनोऽपि जिना वर्तन्ते, भावतीर्थङ्करत्वप्रतिपत्त्यनन्तरं भगवतस्तेष्वपि वरिष्ठता भवति, तेपां भगवद्भापितमार्गाऽऽश्रयणेनैव केवलज्ञानप्राप्तेः । एवं 'जिनेन्द्रे' ति विशेषणं भगवद्विषये यथातथ्यम् भासते । जिनेन्द्रेतिविशेषणस्य कैवल्यलाभानन्तरं घटमानत्वेनाऽत्र प्रभोः ज्ञानाऽतिशयस्वीकारः ।।
स च कीदृशः ? 'त्रिलोकवन्धो !' पड्जीवनिकायसुहृद् ! । पुनः कथंरूपः सः ? 'विध्वस्तविश्वव्यसनप्रवन्ध !' विनाशितशरणाऽऽगतानामापत्तिप्रकरण !, स्वीकृतोऽत्राऽपायाऽपगमातिशयः,

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74