Book Title: Aatmninda Dwatrinshika
Author(s): Chandraguptasuri
Publisher: Navkar Aradhana Bhavan

View full book text
Previous | Next

Page 71
________________ 'तत्वरुचि' टीकया परिमंडिता சகலகலகலகலகலகலிகைகைககககககக प्राप्तस्त्वं बहुभिः शुभैस्त्रिजगतश्चडामणिदेवता, निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रः प्रभुः । तन्नातः परमस्ति वस्तु किमपि स्वामिन् ! यदभ्यर्थये किन्तु त्वद्वचनादरः प्रतिभवं स्ताद वर्धमानो मम ॥ ३३ ॥ * अन्वय : त्रिजगतश्चूडामणिस्त्वं देवता, निर्वाणप्रतिभूरसौ श्री हेमचन्द्रः प्रभुरपि बहुभिः शुभैः प्राप्तः, तदतः परं किमपि वस्तु नास्ति यदभ्यर्थये किन्तु मम त्वद्वचनादरः प्रतिभवं वर्धमानः स्तात् ।। * शार्थ : त्रिजगतः=XL सोना स्वामिन्! भगवंत ! 1 चूडामणिः भरतभा समान + त्वम्=तुं - किमपि=05 ५९॥ देवता भगवंत (अने) + वस्तु=पार्थ. (भेवो) - निर्वाणप्रतिभूः भोक्षन। मीन समान । - नास्तिथा + असौमा - य=d - हेमचन्द्र: उभयंद्रसूरी + अभ्यर्थये=vij . प्रभुः गुरु - किन्तु परंतु अपि=५॥ - त्वद्वचनादरः=तारी माशी प्रत्येनो + बहुभिः ॥९॥ અનુરાગ शुभैः पुन्य व " मम मारे प्राप्तः भण्यां (छ) + प्रतिभवं=४२ में ४ममा त=तो वर्धमानः=qधनारो अतः माथी + स्तात् थामी * मोनो भावार्थ : ત્રણ લોકના મસ્તકમણિ સમાન આપ વીતરાગ ભગવંત જેવા દેવ તેમજ મોક્ષના જામીન સમાન આ હેમચંદ્રસૂરિ જેવા ગુરુ અને મહાભાગ્યથી મળ્યાં છે. તેથી અન્ય કોઇ પદાર્થ એવો નથી જેની હું માંગણી કરું. પરંતુ જિનવચન પ્રત્યેનો મારો અનુરાગ ભવોભવ વૃદ્ધિ પામનારો બનો એટલું ४ प्राथु छु.॥ 33॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74