________________
विविध पूजन संग्रह
॥ १०७ ॥
Jain Education International
इस प्रकार छ मुद्राए दिखाकर गुरु गौतमस्वामी का स्तोत्र, छन्द आदि बोलकर अष्ट प्रकारी पूजा करना । श्री इन्द्रभूतिं वसुभूति - पुत्रं, पृथ्वीभवं गौतम - गौत्र - रत्नम् । स्तुवन्ति देवासुर मानवेन्द्राः, स गौतमो यच्छतु वांछितं मे ॥ १॥ श्री वर्द्धमानात् त्रिपदीमवाप्य, मुहूर्त-मात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशापि, स गौतमो यच्छतु वांछितं मे ॥ २॥ श्री वीरनाथेन पुरा प्रणितं, मंत्रं महानंद सुखाय यस्व । ध्यायन्त्यमी सूरिवरा समग्राः, स गौतमो यच्छतु वांछितं मे ॥ ३॥ यस्याभिधानं मुनयोपि सर्वे, गृह्णन्ति भिक्षा भ्रमणस्य काले । मिष्टान्न-पानाम्बर पूर्णकामाः, स गौतमो यच्छतु वांछितं मे ॥ ४॥ अष्टापदाद्रौ गगने स्वशक्तया, ययौ जिनानां पद वन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वांछितं मे ॥ ५॥ त्रिपंच संख्या शत तापसानां तपःकृशानाम - पुनर्भवाय । अक्षीण लब्ध्या परमान्नदाता, स गौतमो यच्छतु वांछितं मे ॥ ६॥
For Personal & Private Use Only
श्री गौतमस्वामी पूजनविधि
॥ १०७ ॥
www.jainelibrary.org