Book Title: Vividh Pujan Sangraha
Author(s): Champaklal C Shah, Viral C Shah,
Publisher: Anshiben Fatehchandji Surana Parivar
View full book text
________________
श्री अष्टोत्तरी व शान्तिस्नानादि विधि
(६) अष्टमंगलविसर्जन-अष्टमंगलना पाटला आगळ ॐ विसर विसर स्वस्थानं गच्छ गच्छ स्वाहा । (७) घंटाकर्ण के माणिभद्र वीरनुं विसर्जन-घंटाकर्णना पाटला आगळ ॐ विसर विसर स्वस्थानं गच्छ गच्छ स्वाहा।
(बीजे स्थले एम पण छ के-ॐ नम आदितेभ्यः सवाहनेभ्यः सपरिकरेभ्यः सायुधेभ्यः सर्वोपद्रवाद् रक्षत रक्षत स्वस्थानं गच्छत गच्छत स्वाहा । ए प्रमाणे सर्वत्र)
पछी विसर्जन मुद्रापूर्वक हाथ जोडी आ प्रमाणे बोलवू - जिनेन्द्रभक्त्या जिनभक्तिभाजां, येषां च पूजाबलिपुष्पधूपान् ।
ग्रहा गता ये प्रतिकूलताञ्च, ते सानुकूला वरदा भवन्तु ॥१॥ देवदेवार्चनार्थाय( Vतु )पुराऽऽहूता हिये सुराः । ते विधायार्हतां पूजां, यान्तु सर्वे यथागतम् ।। या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी ।सा ह्यभिप्रेतसिद्ध्यर्थं, भूयाच्छासनदेवता ।३।
॥ ९५ ॥
श्री
अष्टोत्तरी व शान्तिस्नानादि विधि
॥९५ ॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org

Page Navigation
1 ... 262 263 264 265 266