Book Title: Vividh Pujan Sangraha
Author(s): Champaklal C Shah, Viral C Shah, 
Publisher: Anshiben Fatehchandji Surana Parivar

View full book text
Previous | Next

Page 265
________________ श्री अष्टोत्तरी व शान्तिस्नात्रादि विधि ।। ९६ ।। Jain Education International कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देव ! यत्त्वाम् । मत्प्रार्थनीयं भगवन् ! प्रदेयं, स्वदास्यतां मां नय सर्वदाऽपि ॥४॥ भूस्खलितपादानां, भूमिरेवावलम्बनम् । त्वयि जिनापराद्धानां त्वमेव शरणं मम ॥५॥ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजार्चां नैव जानामि, त्वं गति परमेश्वरी ! |६| आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्वं क्षमतां देवि ! प्रसीद परमेश्वरी ! |७| उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥८॥ सर्वमङ्गलमाङ्गल्यं सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥९॥ ॥ इति विसर्जनविधिः १३ ॥ For Personal & Private Use Only श्री अष्टोत्तरी व शान्तिस्नात्रादि विधि ॥ ९६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266