Book Title: Vividh Pujan Sangraha
Author(s): Champaklal C Shah, Viral C Shah, 
Publisher: Anshiben Fatehchandji Surana Parivar

View full book text
Previous | Next

Page 251
________________ श्री अष्टोत्तरी व शान्तिस्नात्रादि विधि ॥८२ ॥ ॐ भवणवइवाणवंतर-जोइसवासी विमाणवासी य ।। जे केइ दुट्टदेवा, ते सव्वे उवसमंतु मम ॥४॥ ह्रीं स्वाहा ॥ 'एम भणी अभिषेक करवो ॥१॥ दरेक स्नात्रनी शरुआतमा 'नमोऽर्हत्' बोलवू अने पछी स्नातनी गाथा बोलवी । पछी ॐ नमो जिणाणं इत्यादि पाठ अने चार गाथा भणी अभिषेक करवो ॥१॥ स्नात्र २ - ॐ ओमितिनिश्चितवचसे, नमो नमो भगवतेऽर्हते पूजाम् । शान्तिजिनाय जयवते, यशस्विने स्वामिने दमिनाम् ॥२॥ हा ॥ १. ॐ नमोऽर्हते परमेश्वराय चतुर्मुखाय परमेष्ठिने दिक्कुमारीपरिपूजिताय दिव्यशरीराय त्रैलोक्यमहिताय देवाधिदेवाय अस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्धभरते मध्यखण्डे अमुकदेशे-अमुकग्रामे अमुकजिनप्रासादे अमुकगृहे शान्ति-स्नात्रविधिमहोत्सवे स्नात्रस्य कर्तुः कारयितुश्च श्रीसंघस्य ऋद्धिं वृद्धिं कल्याणं कुरु कुरु स्वाहा । आ पाठ कोई कोई पूजा वखते बोलाय छ। विमल केवल भासन भास्कर, जगति जन्ममहोदयकारणम् । जिनवरं बहुमानजलौघतः, शुचिमनाः स्नपयामि विशुद्धये ॥१॥ स्नात्र करतां जगद्गुरु शरीरे, सकलदेवे विमलकळश नीरे । आपणां कर्ममळ दूर कीधा, तेणे ते विबुध ग्रंथे प्रसिद्धा ॥२॥ हर्ष धरी अप्सरा वृंद आवे, स्नात्र करी एम आसीस भावे । जिहां लगी सुरगिरि जंबूदीवो, अमतणां नाथ जीवानुजीयो ॥३॥ ॐ ह्री श्री परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते जिनेन्द्राय जलादिकं यजामहे स्वाहा ।। ( आ पाठ दरेक स्नात्र वखते विधिकारक पण बोले), श्री अष्टोत्तरी व शान्तिस्नात्रादि विधि ॥८२ ॥ Join Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266